SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ M श्रीकल्पकौमुद्यां श्रीवीर चरित्रे १क्षणे इन्द्रवर्णनम् ॥२५॥ SimilindiaTRImmodilimmuTIMILAIMmm A RAHINGUISTIMINGAHITISHALIMATALAIMURARIAHILAPrim Pain प्राप्तः (परमाणदिए) अत्यन्तसमृद्धिभावं प्राप्तः (धाराहयनीवसुरभिकुसुम) मेघधारामिः सिक्तकदम्बवृक्षपुष्पवत् (चंचुमाल| इयरोमकूवे) रोमाश्चितः अत एवोत्थितरोमकूपः (विअसियवरकमलनयणवयणे) विकसितवरकमलवत् मुखनयनः (पयलिअवरकडगतुडियकेऊरमउडकुंडल) सम्भ्रमात् प्रचलितं-कम्पितं वरं-प्रधानं कटकं-कङ्कणं त्रुटिकः-बाहुरक्षकः केयूरःबाहुबन्धकः मुकुटकुण्डले च यस्य सः (हारविरायंतवच्छे) हारेण विराजमानवक्षःस्थलः (पालंबपलंबमाणघोलंतभूसणधरे) मुक्ताफलमयझुम्बनकं लम्बमानं-इतस्ततो दोलायमानं भूषणं तद्धरः (ससंभम) सादरं (तुरिअं) मनस औत्सुक्यात् (चवलं) चञ्चलं-कायचापल्ययुक्तं यथा स्यात् तथा, एवं विधः (सुरिंदे) सुरेन्द्रः (सिंहासणाओ) सिंहासनात् (अन्भुट्टेइरत्ता) अभ्युत्तिष्ठति,अभ्युत्थाय च (पायपीढाओ) पादपीठात् (पश्चोरुहइरत्ता) उत्तरति,उत्तीर्य च (वेरुलियवरिट्ठरिट्ठजण) वैडूर्य-नील| रत्नं प्रधाने अरिष्ठांजने कृष्णरत्ने तैः (निउणोविय) अतिनिपुणेन विज्ञानिना उपचिते-निष्पादिते (मिसिमिसिंत) चिकिचिकिचि| मिचिमिशब्दायमाने देदीप्यमाने वा (मणिरयणमंडियाओ) चन्द्रकान्तादिमणिभिः कर्कतनादिभिश्च रत्नमण्डित-शोभिते, एवं विधे (पाउआओ) पादुके (ओमुअइ२त्ता) अवमुंचति, अवमुच्य च (एगसाडयं उत्तरासंगं करेइरत्ता) एकशाटिकं-अखण्डं सदश| वस्त्रं तस्योत्तरासङ्गं करोति,कृत्वा च (अंजलिमउलियग्गहत्थे) हस्तयोजनेन मुकुलाकारकृताग्रहस्तः (तित्थयराभिमुहे) तीर्थङ्करसम्मुखः (सत्तट्ट२पयाई) सप्लाष्ट पदानि (अणुगच्छइरत्ता) अनुगच्छति,गत्वा च (वामं जाणुं) वामं जाणुं (अंचेइ) ऊर्ध्व रक्षति (दाहिणं जाणु) दक्षिणं जानु (धरणियलंसि) पृथिवीतले (साह१) स्थापयित्वा च (तिक्खुत्तो) त्रीन् वारान् (मुद्धाणं) मस्तकं | (धरणितले निवेसेइ) धरणीतले निवेशयति, निवेश्य च (ईसिं पच्चुन्नमइत्ता) किश्चित् स्वल्पं प्रत्युन्नमति, नत्वा च (कडग %3D
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy