________________
श्रीकल्पकौमुद्यां
१क्षणे
॥ २४ ॥
मभ्यन्तर? मध्य २ बाह्यानां पर्षदां (सत्तण्हं) सप्तानां गन्धर्व' नाटक २ हय३ गज४ रथ५ सुभट६ वृषभ७ रूपाणां कटकानां (सत्तण्हं अणिया हिवईणं) सप्तानां कटकस्वामिनां (चउन्हं चउरासीणं आयरक्खदेवसाहस्सीणं ) चतुर्दिक्षु प्रत्येकं चतुरशीतिसहस्राणां | भावात् षट्त्रिंशत् ३६ सहस्राधिकलक्षत्रयात्मरक्षकदेवानां (अन्नेसिं च बहूणं सोहम्मकप्पवासीणं देवाणं देवीणं च ) अन्येषां | च बहूनां सौधर्मदेव लोकवासिनां वैमानिकानां देवानां देवीनां च (आहेवच्चं) अधिपतेः कर्म्म-रक्षां (पोरेवचं) अग्रेसरत्वं (सामित्तं) | नायकत्वं ( भट्टित्तं) भर्तृत्वं पोषकत्वं (महत्तरगतं ) पूज्यत्वं (आणाईसरसेणावच्चं ) स्वसैन्यं प्रति अद्भुतमाज्ञाप्रधानचं (कारेमाणे) | कारयन् अधिकारिभिः (पालेमाणे) स्वयमेव पालयन् (महयाहयनहगीय) महतेत्यस्य रवेण सह सम्बन्धः, अहतम् - अविच्छिन्नं निरंतरं यत् नाटकं गीतं (वाइअतंतीत लतुडियघण मुइंग) वादित्रं तन्त्री - वीणा तला - हस्ततलाः तालाः- कंसिकाः त्रुटितानि| अपरवादित्राणि मेघध्वनिसदृशमृदङ्गः (पडपडहपवाइय) पटुपटहवादनं एतेषां महता ( रवेण ) रवेण (दिवाई) देवजनयोग्यान् (भोग भोगाई) भोगयोग्यान् भोगान् (भुंजमाणे विहरइ) भुजानो विहरति - आस्ते ||१४||
(इमं च) इमं (केवलं) केवलज्ञानवत् सम्पूर्ण (जंबूदीव दीवं) जम्बूद्वीपनामानं द्वीपं (विउलेणं) विस्तीर्णेन (ओहिणा) अबधिज्ञानेन (आभोएमाणे) पश्यन् २ (चिट्ठइ) तिष्ठति । (तत्थ णं समणं भगवं महावीरं जंबूदीवे भारहे वासे दाहिणड्ढभरहे ) तत्र जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्द्ध भरते ( माहण कुंडगामे णयरे उस भदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए | देवानंदार माहणीए जालंधरस्स गुत्ताए कुच्छिंसि गन्भत्ताए वक्कतं पासडर हट्टतुट्ठचित्तमाणंदिए ) ब्राह्मण कुण्डग्रामे नगरे ऋषभदत्तस्य भार्यायाः कुक्षौ भ्रमणं भगवन्तं महावीरं अवतीर्णं पश्यति, दृष्ट्वा च हृष्टस्तुष्टः चित्ते आनन्दितः (नंदिए ) समृद्धतां
श्रीवीर
चरित्रे
इन्द्रवर्णनं
॥ २४ ॥