________________
श्रीकल्पकौमुद्यां
१क्षणे
॥ २३ ॥
इन्द्रेणापि रूपचतुष्कं ततोऽवधिज्ञानेन विज्ञातरूपेण हक्कितो मीतस्ततः सहजावस्थ एव जातः ॥ इति कार्त्तिकश्रेष्ठिसम्बन्धः । (सहस्सवे) पञ्चशतमन्त्रिदेवानां लोचनानि इन्द्रकार्ये प्रवृत्तानि इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवं ) मघा - देवविशेषा यस्य स मघवान् (पागसासणे) पाकनामानं दैत्यं शिक्षयतीति पाकशासनः (दाहिणड्ढलोगाहिवई) मेरुपर्वताद्दक्षिणार्द्धलोकस्य स्वामी (एरावणवाहणे) ऐरावणवाहनः (सुरिंदे) सुराणामिन्द्रः (बत्तीसविमाणसयस हस्साहिवई) द्वात्रिंशल्लक्षविमानस्वामी ( अरयंबरवत्थधरे) रजोरहिताकाशवन्निर्मलवस्त्रधरः (आलइअ मालमउडे) परिहितमाला मुकुटः (नवहे मचारुचित्तचवलकुंडलविलि - | हिज्ज माणगल्ले) नूतनसुवर्णमय मनोहर चित्रवच्च पलकुंडलाभ्यां निघृष्यमाणगल्लः (महिडूढिए) छत्रादिराजचिह्नरूपमहर्द्धिमान् (महज्जुइए) शरीराभरणादिमहाकान्तिमान् (महब्बले) महाबलः (महायसे) महायशाः (महाणुभावे) महान् अनुभवः - प्रभावो यस्य सः (महासुक्खे) महासौख्यः (भासुरबोंदी) देदीप्यमानशरीरः (पालंबवण मालधरे) पादावलंविपञ्चवर्णपुष्पमालाधरः (सोहम्मे कप्पे) सौधर्मदेवलोके (सोहम्मवर्डिसए विमाणे) सौधर्मावतंसकविमाने (मुहम्माए सभाए ) सुधर्मायां सभायां (सकंसि | सीहाससि) शक्रनाम्नि सिंहासने ( से णं तत्थ ) स इन्द्रस्तत्र देवलोके (बत्तीसार विमाणावाससय साहस्सीणं) द्वात्रिंशल्लक्ष| विमानानां (चउरासीए सामाणियसाहस्सीणं) चतुरशीतिसहस्र सामानिकदेवानां ते च शक्तिज्ञानायुः ऋद्धिभिरिन्द्रसमानाः (तायत्तीसाए तायतीस गाणं) त्रयस्त्रिंशतस्त्रायस्त्रिंशकदेवानां तेऽपि इन्द्रस्य पूज्या मन्त्रितुल्या वा (उन्हं लोगपालाणं) चतुर्णा सोम? यम२ वरुण ३ कुबेर ४ संज्ञानां लोकपालानां (अण्डं अग्गमहिसीणं सपरिवाराणं) अष्टानां पद्मा? शिवा२| शची ३ अञ्जु४ अमला ५ अप्सरा६ नवमिका ७ रोहणीनाम्नीनां८ अग्रमहिषीणां परिवारसहितानां (तिन्हं परिसाणं) तिसृणा -
श्रीवीरचरित्रे
इन्द्रवर्णनं
॥ २३ ॥