________________
श्रीकल्पकौमुद्यां
१क्षणे ॥२७॥
कथा
himsammellamImmunTIHITS
R
भव्यलोकस्य मिथ्यात्वान्धकारनाशकत्वात् प्रदीपास्तेभ्यः (लोगपजोअगराणं) सर्वपदार्थमयलोकस्य केवलज्ञानप्रकाशेन
श्रीवीरप्रद्योतकरास्तेभ्यः (अभयदयाणं) इहलोक? परलोकर आदाना३ऽकस्मा४ दाजीविका५ मरणा६ऽपयशः७ इति सप्त भयानि न || चरित्रे दयन्ते इत्यभयदास्तेभ्यः (चक्खुदयाणं) चक्षुरिव श्रुतज्ञानं तद्दयन्ते चक्षुर्दयास्तेभ्यः (मग्गदयाणं) सम्यक्त्वादिमोक्षमार्ग मेघकुमारदयन्ते मार्गदयास्तेभ्यः (सरणदयाण) संसारभीतानां शरणदयास्तेभ्यः (जीवदयाणं) सर्वथा मरणरहितत्वं दयन्ते जीवदयास्तेभ्यः, क्वचित् (बोहिदयाणं) तत्र बोधि-जिनधर्म दयन्ते बोधिदयास्तेभ्यः (धम्मदयाणं) यतिश्रावकधर्मदायकास्तेभ्यः (धम्मदेसयाणं) श्रुतचारित्ररूपधर्मस्योपदेशकास्तेभ्यः (धम्मनायगाणं) क्षायिकज्ञानादिधर्मनायकास्तेभ्यः (धम्मसारहीणं) धर्मरथस्य सारथयस्तेभ्यः, यथा सारथी रथं सम्यग् मार्गे प्रवर्तयति रक्षति च एवं भगवन्तोऽपि उन्मार्गे गच्छन्तं जनं मार्गे प्रवर्तयन्ति, अत्र मेघकुमारदृष्टान्तो यथा
राजगृहाधीशश्रेणिकधारिण्योः मेघकुमारनाम्ना पुत्रः श्रीमहावीरस्य देशनां श्रुत्वा अष्टौ नारीस्त्यक्त्वा दीक्षां गृहीतवान् , भगवता चाचारशिक्षार्थ स्थविराणां पार्श्वे मुक्तः, तैश्च वृद्धानुक्रमेण द्वारे शायितः, तत्र गमनागमनप्रवृत्तसाधुपदरजोमिस्तथा व्याप्तो || यथा तस्यां निशि क्षणमात्रमपि निद्रां न प्राप्तः, चिन्तयति स च-मम सुखावासे कुसुमशग्याशयनं क क चात्र दुःखावासे भूमि-| लुठनं ? इति, कदर्थनां यावत्कालं कथं सहिष्ये ?, तेन प्रभुमापृच्छ्य पुनर्गृहस्थत्वं ग्रहीष्यामीति सूर्योदये जाते समागतः, प्रभुणा चाग्रत एव अमृतसदृशया वाण्या जल्पितः-हे वत्स ! मेघ साधुपदरजोमिनोऽपि किं दुश्चिन्तितवान् ?, यतो नरके नारकाणामपि दुःखानि कालेन क्षीयन्ते, तर्हि नराणां किं वक्तव्यं ?, तथाऽग्निमध्ये प्रवेशो वरं, संलेखनापूर्वकं मरणं वरं, परं गृहीतवतखण्डनं ॥२७॥
ETIRE