SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां श्रीवीर चरित्रे गर्भपोषणं ४क्षणे ॥९२॥ (नाइकडएहि) नातिकटुकैः (नाइकसाइएहिं) नातिकषायैः (नाइअंबिलेहिं) नात्याम्लैः (नाइमहुरेहिं) नातिमधुरैः (नाइनिद्धेहिं) नातिस्निग्धैः (नाइलुक्खेहिं) नातिरूक्षैः (नाइउल्लेहिं) नात्याद्रैः (नाइसुक्केहिं) नातिशुष्कैः आहारादिभिस्तं गर्भ पोषयति, तत्रातिशीतलादिषु केचिद्वातकराः केचित् पित्तकराः केचित् श्लेष्मकराः, यतः वातकरैः कुब्जान्धजडवामनः१ पित्तकरैः स्खलतिः पङ्गुः२ श्रेष्मकरैः कुष्ठी पाण्डुरोगी च३ गर्भः स्यात् , अतिक्षारं नेत्रे अत्युष्णं बलं अतिकामसेवा जीवितं च हरति, | अतिशीतलं वातप्रकोपं कुरुते, तथा मैथुनसेवारथादियानशिविकादिवाहनपथकरणप्रस्खलनप्रपतनत्रपीडनप्रधावनखोलनाभिघातविषमशयनविषमासनोपवासवेगविघातातिरूक्षातितिक्तातिकट्वतिभोजनातिरोगातिशोकातिक्षारसेवातीसारवमनविरेचनाजीर्णादिमिः गर्भः पतति, तेन (सवत्तुगभयमाणसुहेहिं) सर्वर्तुषु-ऋतो ऋतौ यथायथं भज्यमानैः-सेव्यमानैः सुखहेतुभिः, यदुक्तंवर्षासु लवणनमृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ सर्वे बुद्धिप्रदा गौल्याः , सर्वे क्षारा मलापहाः । कषाया रञ्जकाः सर्वे, सर्वे चाम्ला विशोपणाः॥१॥ एवंविधैः (भोयणच्छायणगंधमल्लेहिं) भोजनैर्छादनैःवस्त्रैः गन्धैः-पटवासादिमिर्माल्यैः-पुष्पमालादिभिः (ववगयरोगसोगमोहभयपरिस्समा) पुनः व्यपगतरोगशोकमोहभयपरिश्रमा ईदृशी त्रिशला (जं तस्स गम्भस्स) यत् तस्य गर्भस्य हितम्-आयुर्बुद्धिदेहवृद्धिकारणं, तच्च दिवा स्वपन्त्याः स्त्रियाः स्वापशीलो गर्भः अञ्जनक्षेपादंधः रोदनाद्वक्रदृष्टिः स्नानविलेपनाद् दुःशीलः तैलाभ्यङ्गात् कुष्टी नखापकर्त्तनात् कुनखी प्रधावनाच्चश्चलः हसनात् श्यामदन्तोष्ठतालुजिह्वः अतिजल्पनात् प्रलापी अतिशब्दश्रवणाद् बधिरः अवलेखनात् स्खलतिः व्यञ्जनादिवायुप्रयासादिसेवनादुन्मत्तश्च स्याद्गर्भः, तेनैतत्परिहारेणैव स्यात् , तथा च-मन्दं सश्चर मन्दमेव निगद व्यामुश्च कोपश्रम, 10
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy