SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चरित्रे श्रीकल्पकौमुद्यां ४क्षणे ॥ ९१॥ | रुद्धं सर्वयथागतदिव्यरथैः, दुर्गमं तुरङ्गमः, दुष्प्रवेशं पत्तिनिवेशः, मूर्तिमत्प्रमोदमयमिव सम्प्राप्तसर्वाभ्युदयमिव करकलितसर्व श्रीवीर| सिद्धिकमिव समुद्दीपितचतुर्बुद्धिकमिव लब्धत्रिभुवनमहाराज्यमिव सर्वसम्प्राप्तिप्राज्यमिव, विधीयन्ते स्म हट्टेषु शोभाः, प्रकल्प्यन्ते स्म मञ्चोन्मश्चेषु नाटकानि, घोष्यन्ते तूर्यनिर्घोषाः, न श्रूयते लोकानां कोलाहलेन कर्णपतितमपि, प्रयोजिताः श्रीजिनप्रासादेषु । गर्भस्थ स्यामिग्रहः पूजाः, विरचितानि बन्दिजनमोचनानि, प्रघोषिताः सर्वतोऽमारिपटहाः, विस्तारिता सुसाधुपर्युपास्तिः, प्रोत्सर्पितानि साधर्मिकवात्सल्यानि, व्यक्तिकृता श्रीसङ्घभक्तिः, त्रितानि सत्रेषु महादानानि, सम्पादितानि याचकलोकानां मनोरथातिगानि दानानि, सम्पन्नाः कल्पवृक्षा इव राजपुरुषा दानेन, सुरेन्द्र इव राजा परमैश्वर्येण, सुरलोक इव सर्वलोकः प्रभूतदिव्याभरणादिविभूत्या, | गृहे२ महानुत्सवः सर्वेषां सम्पन्नः परमानन्दश्चेति त्रिशलायाः शोकहाँ । (तए णं समणे भगवं महावीरे) ततः श्रमणो । | भगवान्महावीरः(गम्भत्थे)गर्भस्थित एव सार्द्ध मासषट्के व्यतिक्रान्ते(इमेयारूवं अभिग्गहं गिण्हइ)इमं एतद्रूपमभिग्रहं गृह्णाति | यथा (नो खलु) नो चैव (मे कप्पइ अम्मापिऊहिं) मम कल्पते मातापित्रोः (जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइत्तए) जीवतोरसाराद् गृहानिर्गत्य अनगारितां प्रबजितुं-चारित्रं ग्रहीतुं, एतदभिग्रहस्तु गर्भस्थितस्यापि ममोपरि मातुरीदृशः स्नेहोऽस्ति, जाते तु मयि कीदृशोऽपि भविष्यति ?, अन्येषामपि मातरि भक्तिबहुमानदर्शनाय चेति, यतः -आस्तन्यपानाजननी पशूनामादारलम्भाच्च नराधमानाम् । आगेहकृत्याच हि मध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ।।१।।९४॥ (तएणं) | ततः (सा तिसला खत्तियाणी पहाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सबालंकारविभूसिया) स्नाना| दिविशेषणोपेता त्रिशला (तं गम्भं) तं गर्भ (नाइसीएहिं नाइउण्हेहिं) नातिशीतैः नात्युष्णः (नाइतित्तेहिं ) नातितिक्तः %D
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy