________________
श्रीकल्पकौमुद्यां ४क्षणे ॥ ९० ॥
S
॥१॥ मया मातुर्मुदे ह्येतत् कृतं जातं तु खेदकृत् । नालिकेराम्भसि न्यस्तः, कर्पूरो मृतये यथा ॥२॥ भाविनः कलिकालस्य, सूचकं लक्षणं ह्यदः । कल्पते मनुजैरत्र, वैगुण्याय कृतो गुणः ||३|| इति सञ्चिन्त्य श्रमणो भगवान् महावीरः (एग देसेणं) एकदेशेन - अङ्गुल्यादिना (एयइ) एजति कम्पते (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला स्वगर्भस्य कुशलमवधार्य (हट्ठतुट्ठा जाव हियया) इष्टादिविशेषणोपेता ( एवं वयासी) एवमवादीत् ॥ ९३ ॥ *नो खलु मे गन्भे हडे जाव नो गलिए, मे गन्भे पुविं नो एयइ, इयाणिं एयइ जावत्तिकट्टु हट्ट जाव एवं विहरइ, तत्रामन्दानन्दपेशला त्रिशला वक्तिवर्त्तते मे गर्भस्य कल्याणं, हा धिग् मया अज्ञया अनुचितं चिन्तितं, किं वा अकल्प्यं कल्पितं ?, सन्ति मम भाग्यानि धन्याऽहं कृतपुण्याऽहं त्रिभुवनमान्याऽहं श्लाघ्यं मे जीवितं, कृतार्थं मे जन्म, सुप्रसन्ना मे श्रीजिनपादाः सञ्जाता मे गोत्रदेवीनां प्रसादाः, फलितोऽयमाजन्माराधितः श्रीजिनधर्मकल्पवृक्षः, प्रकटीभूतं च प्राचीनं समीचीनं कर्म, प्राप्तं मयाऽद्य मुक्तेरपि शर्म, उच्छसितः रोमाञ्चकञ्चुकः, प्रोल्लसिते नयने, प्रफुल्लं वदनारविंदं, विकसिते कपोलफलके, प्रवृत्ताश्च जयजयजीवनन्देत्याशिषः, प्रवर्त्तितानि कुलललनाभिर्मधुरधवलानि, संस्थापितानि सर्वतोऽप्यष्टौ २ मङ्गलकानि, प्रदत्ताः कुङ्कुमच्छटाः, उत्तम्भताः पताकापटाः, संन्यस्ता मौक्तिकस्वस्तिकाः, प्रवर्त्तिताः अनिन्द्या नन्द्यावर्त्ताः, विकीर्णः सत्पंचवर्णपुष्पप्रकरः, वासितः सर्वतोऽपि कर्पूरागुरुचन्दनादिपरिमलनिकरः, निबद्धानि तोरणानि परिधृतान्याभरणानि, प्रणीतानि गीतानि, नाटितानि दिव्यनाटकानि, सूत्रितानि वादनाय वादित्राणि, पठन्ति बन्दिच्छात्राणि, नृत्यन्ति नानापात्राणि, पूर्यन्ते प्रमोदेन गात्राणि, प्रगुणितानि सधवस्त्रीभिरक्षतपत्राणि, | राजभवनं च विस्तीर्णमपि सङ्कीर्णं जज्ञे चतुर्भिर्वर्णैः, सम्पूर्णं च वर्द्धापिनाऽऽगत सुवर्णकोटीभिः, आकीर्ण प्रमोदा कुलचेटीभिः संन्नि
श्रीवीरचरित्रे
त्रिशलाप्रमोदः
॥ ९० ॥