SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीवीर चरित्रे श्रीकल्पकौमुद्यां ४क्षणे ॥९३॥ दौर्हदाः THINDImmmmmHARE पथ्यं मुंश्व यधान नीविमनघां मा माऽदृहासं कृथाः। आकाशे भव मा सुशेष्व शयने नीचैर्वहिगच्छ मा, देवी गर्भभरालसा निज- सखीवर्गेण सा शिष्यते ॥१॥ (हिअं) हितमपि (मियं) परिमितं, न तु हीनाधिकं, (पत्थं) पथ्यं-नीरोगहेतुकं (गम्भपोसणं)| एवं गर्भपोषणं कुर्वती (तं देसे) तदपि योग्यभूमिस्थाने, न तु आकाशादौ (काले अ) भोजनादिकाले, न त्वकाले, यतः"याममध्ये न भोक्तव्यं, यामयुग्मं न लवयेत् । याममध्ये रसोत्पत्तिर्यामयुग्माद् बलक्षयः ॥ १॥" (आहारमाहारेमाणी) | आहारं कुर्वती (विवित्तमउएहिं) दोषरहितैः (सयणासणेहिं) सुकोमलैः शय्यासनैः (पइरिकसुहाए) तथाविधदुष्टजनापेक्षया निर्जनया, अत एव सुखकारिण्या (मणोऽणुकूलाए) मनःप्रमोदकारिण्या (विहारभूमीए) विचरणासनोपवेशनादिभूम्या | कृत्वा, पुनः कीदृशी त्रिशला ?-(पसत्यदोहला) गर्भप्रभावादुत्पत्रप्रधानमनोरथा, ते चैवम्-"जीवाभयपटुपटहं प्रवादये वा दयान्विता विदधे । देवाधिदेवपूजां सुगुरून् परिपूजयामि मुदा ॥११॥ दानं ददामि नित्यं दुःस्थितदीनादियाचकजनेभ्यः । साधमिकवात्सल्यं कुर्वेऽहं सोत्सवं संघे ॥२॥ जिनचैत्येषु च कलशान् ध्वजान समारोपयामि रचयामि । तेषु च सर्वोत्कृष्टां पूजां प्रतिलम्भयामि मुनीन् ॥३॥ सच्छात्रामलचामरयुगलैः संवीज्यमानदेहाऽहम् । सिंहासन उपविष्टा भुजे चक्रीव साम्राज्यम् ॥४|| गजमारुह्योद्यानक्रीडां कुर्वे चलत्पताका वा। तौर्यत्रिकरवपूर्व विजयस्वेत्याशिषा विनुता ॥५॥" इत्यादि, (संपुण्णदोहला) सिद्धा| र्थराजेन सम्पूरितमनोरथा (सम्माणियदोहला) उत्पन्नाभिलाषप्राप्तभोगा (अविमाणियदोहला) क्षणमात्रमपि न अपूरित| मनोरथा अत एव (वुच्छिन्नदोहला) विगताभिलाषा, अत एव (ववणीअदोहला) सर्वथा अनुत्पन्नमनोरथा (सुहंसुहेण) गर्भस्य बाधाराहित्येन (आसइ) आश्रयति-भित्तिस्तम्भादिकमवलम्बते (सयइ) शेते-निद्रां करोति (चिट्ठइ) ऊर्च तिष्ठति A Mummy sam
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy