________________
कौमयां ( भूमि
श्रीवीर
चरित्रे जन्मनि ग्रहोच्च
४क्षणे
स्वादि
श्रीकल्प-10 | (निसीअइ) आसनादावुपवशति (तुयट्टइ) निद्रां विना शय्यायां शेते, पाइर्व परावर्त्तयतीत्यर्थः (विहरइ) कुट्टिमतले बद्ध
भूमिकायां विचरति । एवंविधा सा त्रिशला (सुहंसुहेण) सुखसुखेन (तं गन्भं परिवहइ) तं गर्भ परिवहतीति सम्बन्धः
॥९५।। *तेणं कालेणं तेणं समएणं समणे (भगवं महावीरे) भगवान्महावीरः (जे से) यः सः (गिम्हाणं) उष्ण।।९४ ॥
कालस्य (पढमे) प्रथमे (मासे) मासे (दुच्चे पक्खे) द्वितीयपक्षे (चित्तसुद्धे) चैत्रशुक्लः (तस्स णं चित्तसुद्धस्स) तस्य चैत्रशुक्लस्य (तेरसीदिवेसेणं) त्रयोदशीदिवसे (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुण्णाणं) बहुप्रतिपूर्णेषु (अद्धछमाणं राइंदियाणं) सा सप्तदिवसाधिकेषु (वइकंताणं) गतेषु (उच्चट्ठाणठिएसु गहेसु) उच्चस्थानस्थितेषु ग्रहेषु, ग्रहाणामुच्चस्थानानि यथा-अर्काथुच्चान्यज१ वृष२ मृग३ कन्या४ कर्क५ मीन६ वणिजोशैः। दिग्१० दहना३ष्टाविंशति२८ तिथी१५षु५नक्षत्र२७ विंशतिभिः२० ॥शा उच्चग्रहफलं त्वे-सुखी१ भोगीर धनी३ नेता४, जायते मण्डलाधिपः५। नृपति६ श्चक्रवर्ती च, क्रमादुच्चग्रहे फलम् ॥१।। मेष र१० वृष सो३ मक मं२८ कन्या बु१५ कर्क गु५ मीन शु२७ तुला श२०, तिहिं उच्चेहिं नरिंदो पंचहि तह होइ अद्धचक्की य । छहि होइ चक्कवट्टी सत्तहिं तित्थंकरो होइ॥१।। (पढमे चंदजोए) प्रधाने चन्द्रवले सति (सोमासु दिसासु) रजोवृष्टयाद्यभावात् सौम्यासु (वितिमिरासु विसुद्धासु) तीर्थकृजन्मावसरे सर्वत्रोद्योतसद्भावात् अन्धकाररहितासु उल्कापातदिग्दाहाद्यभावात् निर्मलासु,एवं विधासु दिक्षु सतीषु (जइएसुसबसउणेसु) जयदायिषु काकोलूकादिपक्षिषु सत्सु (पयाहिणाणुकलंसि) प्रदक्षिणावर्त्तत्वात् प्रदक्षिणे, सुगन्धशीतलत्वादनुकूले (भूमिसपिसि) भूमिकायां सश्चरति,मृदुत्वाद् , ईदृशे (मारुयंसि) वाते (पवायंसि) वातुं प्रवृत्ते सति (निप्फनमेइणीअंसि) निष्पन्नसर्वधान्या पृथिवी यत्र ईदृशे (कालंसि) काले
mu lilhemamam II amilyHARTIMILARIANPATIALISTIANI
I IIIIIIIRATRAILamiltime
॥९