________________
श्रीकल्प-|
कौमुद्यां
श्रीवीरचरित्रे
६क्षणे ॥१५०॥
तिर्ग्रहाः
वणिं श्रुत्वा शोकार्त्त उपोषितः, सुदर्शनया भगिन्या सम्बोध्य सादरं स्वगृहे द्वितीयायां भोजितः, ततो भ्रातृद्वितीयाप्रवृत्तिः ॥१२८॥
(जं रयणिं च णं) यस्यां रात्रौ समणे भगवं महावीरे जाव सबदुक्खप्पहीणें तं रयणि च णं (खुद्दाए) क्षुद्रात्मा-क्रूरस्वभावः (भासरासी नाम महागहे) भमराशिनामा त्रिंशत्तमो महाग्रहः (दोवाससहस्सठिई) एकस्मिन्नक्षत्रे द्विसहस्रवर्षस्थितिकः *समणस्स (भगवओ) भगवतः *महावीरस्स (जम्मनक्वत्तं संकंते) जन्मनक्षत्रं सङ्कान्तः । तत्र | ग्रहनामानि यथा-अङ्गारकः१ विकालकः२ लोहिताक्षः३ शनैश्चर४ आधुनिकः५ प्राधुनिकः६ कण:७ कणकः८ कणकणकः९ क
णवितानकः१० कणसन्तानकः११ सोमः१२ सहितः१३ आश्वासनः१४ कार्योपगः१५ कर्बुरकः१६ अजकरकः१७ दुन्दुभकः १८ | शङ्खः१९ शङ्खनाभः२० शङ्खवर्णाभः२१ कंसः२२ कंसनाभः२३ कंसवर्णाभो२४ नीलो२५ नीलावभासः२६ रूपी२७ रूपावभासो | २८ भस्मो२९ भस्मराशि३० स्तिल३१ स्तिलपुष्पवर्णः३२ दकः३३ दकवर्णः३४ कायो३५ ऽवन्ध्य३६ इन्द्राग्नि३७ धूमकेतुः३८ हरिः३९ पिङ्गलो४० बुधः४१ शुक्रः४२ बृहस्पतिः४३ राहु४४ रगस्ति४५र्माणवक:४६ कामस्पर्शः४७धुरा४८ प्रमुखः४९ विटो५० विसन्धिकल्पः५१ कल्पः५२ जटालो५३ ऽरुणो५४ ऽग्निः५५ कालो५६ महाकालः५७ स्वस्तिक:५८ सौवस्तिकः५९ वर्धमानः६० प्रलम्बः६१ नित्यालोको६२ निफ्योद्योतः६३ स्वर्गप्रभो६४ ऽवभासः६५ श्रेयस्करः६६ क्षेमङ्कर६७ आभङ्करः६८ प्रभकरो६९ ऽरजो७० विरजा७१ अशोको७२ वीतशोको७३ विततः७४ विवस्त्रो७५ विशाल:७६ शालः७७ सुव्रतो७८ ऽनिर्वृतिः७९ एकजटी८० द्विजटी८१ कर:८२ करकः८३ राजा८४ अर्गल:८५ पुष्पो८६ भावः८७ केतुः८८ इत्यष्टाशीतिर्ग्रहनामानि ॥१२९।।
(जप्पभिई च णं) यदादितः (से) सः *खुद्दाए (भासरासी) भस्मराशिः नाम (महागहे) महाग्रहो दोवास
GaliHIND MITIGRAPimil amIILITARATHIAlthR IHINHAIRMIRAAMHINDISHARAMITAHIRAINRITAILY
atinantimHILIHERSITIS"
॥१५०||