SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां Mimmindi ६क्षणे ॥१५॥ त्तिश्च HAIRAIGATIHNHIDHIPARISHINHATHISimilim सहस्सठिई समणस्स (भगवओ) भगवतो *महावीरस्स (जम्मनक्खत्तं संकंते) जन्मनक्षत्र सङ्कान्तः (तप्पभिई च। श्रीवीरणं समणाणं निग्गंथाणं निग्गंथीण य) तदादितः प्रारभ्य श्रमणानां निर्ग्रन्थानां-साधूनां निर्ग्रन्थीनां-साध्वीनां नो (उदि-|| चरित्र ए२पूआसकारे भविस्सइ) दीप्तो दीप्तः पूजा-अभ्युत्थानाहारादिभिः सत्कारो-वस्त्रादिभिर्बहुमानश्च भविष्यति, अत एव क्षण-|| भस्सग्रहफलं | मायुर्वर्द्धयित्वा भवजन्मनक्षत्रं सङ्क्रामतो भस्मराशिग्रहस्य मुखं विफलय येन तव शासनस्य बाधाकारी न स्यात् इतीन्द्रेण विज्ञप्तो भगवानाह-न खलु इन्द्र! त्रुटितमायुः सन्धातुं जिनेन्द्रा अपि समर्था न भवन्ति, ततोऽवश्यंभाविनी मच्छासनस्य बाधा | भविष्यत्येवेत्यादि ॥ १३० ॥ (जया णं से) यदा च वर्षसहस्रद्वयान्ते स खुद्दाए जाव भासरासी (जम्मनक्षत्ताओ विइक्वंते भविस्सइ)|| मजन्मनक्षत्राद्वयतिक्रान्त-उत्तीर्णो भविष्यति (तयाणं समणाणं निग्गंथाण२ य उदिए उदिए) तदादितः कक्लिपुत्रधर्मदत्तराज्यादारभ्य निग्रन्थानां निर्ग्रन्थीनां चोदितोदितः (पूआसक्कारे भविस्सइ) पूजासत्कारो भविष्यति ॥१३॥ ___*ज रयणिं च णं समणे भगवं महावीरे जाव सबदुक्खप्पहीणे (तं रयणिं च णं) तस्यां रात्रौ (कुंथू) कुन्थुःसूक्ष्मजीवजातिः (अणुद्धरी) उद्धत्तुं न शक्यते इदृशी नामं (समुप्पण्णा) समुत्पन्ना (जा ठिआ) या स्थिता अत एव (अच|लमाणा) अचलन्ती सती (छउमत्थाणं निग्गंथाणं निग्गंथीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (नो चक्खुफासं हव्वमागच्छइ) चक्षुःस्पर्श-दृष्टिगोचरं (हचं)ति शीघ्रं नागच्छति, (जा य अठिआ) या च अस्थिता (चलमाणा) चलन्ती सती (छउमत्थाणं) छद्मस्थानां निग्गंथाणं निग्गंथीण य (चक्खुफासं हवमागच्छइ) चक्षुःस्पर्श शीघ्रमागच्छति ॥१३२॥ ॥१५१॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy