________________
श्रीकल्पकौमुद्या
६क्षणे
श्रीवीर
चरित्रे श्रीवीरस्य श्रमणादि
॥१५२॥
पर्षद्
(जं पासित्ता) यां कुन्थु अणुद्धरीं दृष्ट्वा (बहहिं निग्गंथेहिं निग्गंधीहि य) बहुमिः साधुमिः साध्वीमिश्च (भत्ताई पञ्चक्खाणाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः, (से किमाहु भंते !) शिष्यः पृच्छति-भो भदन्तः! भक्तप्रत्याख्याने किं कारणम् ?, गुरुराह (अजप्पभिइ) अद्यप्रभृतिः (संजमे दुराराहए भविस्सइ) संयमो दुराराध्यो भविष्यति, | पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावात् पाषण्डिकादिप्राचुर्याच्च ॥१३३।।
तेणं कालेणं तेणं समएणं (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (इंदभूइपामो|क्खाओ) इन्द्रभूतिप्रमुखाः (चउद्दस समणसाहस्सीओ) चतुर्दश श्रमणसहस्राः (उकोसिआ) उत्कृष्टा (समणसंपया हुत्था) श्रमणसम्पदभवत् ॥१३४॥ ___ *समणस्स भगवओ (महावीरस्स) महावीरस्य (अजचंदणपामोक्खाओ) आर्यचन्दनवालाप्रमुखाः (छत्तीसं| | अज्जियासाहस्सीओ उकोसिआ अजिआसंपया हुत्था) पत्रिंशत्सहस्रा उत्कृष्टा आयिंकासम्पदभवत् ॥१३५॥ । *समणस्स (भगवओ) भगवतः *महावीरस्स (संखसयगपोमाक्खाणं) शङ्खशतकप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-श्रावकाणां (एगा सयसाहस्सी अउहि च सहस्सा) एक लक्षमेकोनाश्च पष्टि५९ सहस्रा उकोसिआ समणोवासयाणं संपया हुत्था ॥१३६।।
*समणस्स णं० (सुलसारेवईपामोक्खाणं) नागभार्या द्वात्रिंशत्पुत्रजभनी सुलसा श्रीवीरस्यौषधदात्री च रेवती तत्प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां-श्राविकाणां (तिनि सयसाहस्सीओ अट्ठारस सहस्सा) त्रयो लक्षा
URIHITH HTHIHIITalimmalIE JIRININALITAHARITALIRIPTIRITAMARHIBIHARITI MANIPURILalMARATHI
maiIMSARAITINAutumn]
॥१५२॥
P
ATION