________________
श्रीकल्पकौमुद्यां
६क्षणे
॥१५३॥
अष्टादश च सहस्राः *उक्कोसिआ समणोवासियाणं संपया हुत्था । । १३७ ।
*समणस्स० (तिन्नि सया चउद्दसपुवीणं) त्रीणि शतानि चतुर्दशपूर्वधराणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलिसदृशानां (सबक्खरसन्निवाईणं) सर्वाक्षराणां सन्निपाताः - संयोगा ज्ञेयत्वेन विद्यन्ते येषां (जिणो इव अवितहं वागरमाणाणं) केवलीव सत्यवक्तृणां *उक्कोसिआ चउद्दसपुद्दीणं संपया हुत्था ॥ १३८ ॥
*समणस्स० (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां (अइसेसपत्ताणं) आमपपधिविप्रुडौषध्यादिलब्धिप्राप्तानां *उक्कोसिआ ओहिनाणीणं संपया हुत्था ॥ १३९ ॥
*समणस्स० (सत्त सया केवलनाणीणं) सप्त शतानि ७०० केवलज्ञानिनां (संभिभवरनाणदंसणधराणं) परिपूर्णप्रधानज्ञानदर्शनधराणां *उक्कोसिआ केवलनाणीणं संपया हुत्था ॥ १४० ॥
* समणस्स० (सत्तसया वेउवीणं अदेवाणं) सप्त शतानि वैक्रियलब्धिमतामदेवानामपि (देवडूढिपत्ताणं) देवर्द्धिविकुर्वणासमर्थानां *उक्कोसिआ वेउविसंपया हुत्था ॥ १४१ ॥
*समणस्स० (पंच सया) पंच शतानि ५०० (विउलमईणं अड्ढाइजेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिदिआणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं) सार्द्धद्वयोद्वपयोः समुद्रयोश्च द्वयोर्मध्ये स्थितानां संज्ञिपञ्चेन्द्रि याणां मनोगतान् विविधविशेषणोपेतान् भावान् - पदार्थान् ज्ञायमानानां विपुलमतीनां, अत्र मनः पर्यवज्ञानिनो हि द्विभेदाः, यथाऽनेन पीतो राजनगरीयः शरत्कालीनः सौवर्णो घटश्चिन्तितः इत्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सार्द्धद्वयाङ्गुलन्यून
श्रीवीरचरित्रे
श्रीवीरस्य श्रमणादि
पर्षद्
॥१५३॥