SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१५३॥ अष्टादश च सहस्राः *उक्कोसिआ समणोवासियाणं संपया हुत्था । । १३७ । *समणस्स० (तिन्नि सया चउद्दसपुवीणं) त्रीणि शतानि चतुर्दशपूर्वधराणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलिसदृशानां (सबक्खरसन्निवाईणं) सर्वाक्षराणां सन्निपाताः - संयोगा ज्ञेयत्वेन विद्यन्ते येषां (जिणो इव अवितहं वागरमाणाणं) केवलीव सत्यवक्तृणां *उक्कोसिआ चउद्दसपुद्दीणं संपया हुत्था ॥ १३८ ॥ *समणस्स० (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां (अइसेसपत्ताणं) आमपपधिविप्रुडौषध्यादिलब्धिप्राप्तानां *उक्कोसिआ ओहिनाणीणं संपया हुत्था ॥ १३९ ॥ *समणस्स० (सत्त सया केवलनाणीणं) सप्त शतानि ७०० केवलज्ञानिनां (संभिभवरनाणदंसणधराणं) परिपूर्णप्रधानज्ञानदर्शनधराणां *उक्कोसिआ केवलनाणीणं संपया हुत्था ॥ १४० ॥ * समणस्स० (सत्तसया वेउवीणं अदेवाणं) सप्त शतानि वैक्रियलब्धिमतामदेवानामपि (देवडूढिपत्ताणं) देवर्द्धिविकुर्वणासमर्थानां *उक्कोसिआ वेउविसंपया हुत्था ॥ १४१ ॥ *समणस्स० (पंच सया) पंच शतानि ५०० (विउलमईणं अड्ढाइजेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पंचिदिआणं पज्जत्तगाणं मणोगए भावे जाणमाणाणं) सार्द्धद्वयोद्वपयोः समुद्रयोश्च द्वयोर्मध्ये स्थितानां संज्ञिपञ्चेन्द्रि याणां मनोगतान् विविधविशेषणोपेतान् भावान् - पदार्थान् ज्ञायमानानां विपुलमतीनां, अत्र मनः पर्यवज्ञानिनो हि द्विभेदाः, यथाऽनेन पीतो राजनगरीयः शरत्कालीनः सौवर्णो घटश्चिन्तितः इत्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सार्द्धद्वयाङ्गुलन्यून श्रीवीरचरित्रे श्रीवीरस्य श्रमणादि पर्षद् ॥१५३॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy