SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्री कल्पकौमुद्यां ६क्षणे ।। १५४ ॥ /IN/COOKOVG मनुष्य क्षेत्र स्थित संज्ञिपश्चेन्द्रियाणां मनोगतं सामान्यतो घटोऽनेन चिन्तित इत्येवं जानन्तीति, *उकोसिआ विउलमईणं संपया हुत्था ॥ १४२ ॥ *समणस्स० (चत्तारि सया वाईणं) चत्वारि शतानि वादिनां (सदेवमणुआसुराए परिसाए) देवमनुष्यासुरपर्षदि *वाए (अपराजिआणं) अपराजितानां *उक्कोसिआ वाइसंपया हुत्था ॥ १४३ ॥ *समणस्स० (सत्त अंतेवासिसयाई सिद्धाई) सप्त अन्तेवासिनां - शिष्याणां शतानि सिद्धानि ( जाव सवदुक्खप्पहीणाई) यावत्सर्वदुःखप्रहीणानि, (चउद्दस अज्जिआसयाई सिद्धाई) चतुर्द्दश चार्यिकाणां शतानि सिद्धानि ॥ १४४ ॥ *समणस्स० (अट्ठ सया अणुत्तरोववाइयाणं) अष्ट शतान्यनुत्तर विमानेषूत्पन्नानां (गइकल्लाणाणं) गतौ - मनुष्यगतौ कल्याणं येषां (ठिइकल्लाणाणं) स्थितौ - देवभवेऽपि कल्याणं येषां वीतरागप्रायत्वात्, अत एव (आगमेसि भद्दाणं) | आगमिष्यद्भद्राणां - आगामिभवे मोक्षमाणत्वात् उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था || १४५ ॥ *समणस्स (भगवओ०) भगवतो (दुविहा) द्विविधा (अंतगडभूमी) मोक्षगामिनां भूमिः - कालः (होत्या) अभवत्, (तंजहा) तद्यथा (जुगंतगडभूमी) गुरुशिष्यादिपरम्परा पुरुषा युगानि तैः प्रमिता भूमिर्युगान्तकृद्भूमिः, (परिआयंतगडभूमी) | पर्यायमाश्रित्य भूमिः पर्यायान्तकृद्भूमिश्च, (जाव तच्चाओ पुरुसजुगाओ) तृतीयात्पुरुषयुग जम्बूस्वामिनं यावद्युगान्तकृद्भूमिः| मोक्षमार्गप्रवृत्तिः (चउवासपरिआए) चतुर्षु वर्षेषु गतेषु (अंतमकासी) मोक्षमार्गप्रवृत्तिर्जाता, कश्चित् केवली मोक्षं गतः ॥ १४६ ॥ *तेणं कालेणं तेणं समएणं समणे भगवं (महावीरे) महावीरः (तीसं वा साइं) त्रिंशद्वर्षाणि (अगारवा समज्झे वसित्ता) श्रीवीरचरित्रे श्रीवीरस्य श्रमणादिपर्षद् ।।१५४।।
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy