________________
श्री कल्पकौमुद्यां ६क्षणे
।। १५४ ॥
/IN/COOKOVG
मनुष्य क्षेत्र स्थित संज्ञिपश्चेन्द्रियाणां मनोगतं सामान्यतो घटोऽनेन चिन्तित इत्येवं जानन्तीति, *उकोसिआ विउलमईणं संपया हुत्था ॥ १४२ ॥
*समणस्स० (चत्तारि सया वाईणं) चत्वारि शतानि वादिनां (सदेवमणुआसुराए परिसाए) देवमनुष्यासुरपर्षदि *वाए (अपराजिआणं) अपराजितानां *उक्कोसिआ वाइसंपया हुत्था ॥ १४३ ॥
*समणस्स० (सत्त अंतेवासिसयाई सिद्धाई) सप्त अन्तेवासिनां - शिष्याणां शतानि सिद्धानि ( जाव सवदुक्खप्पहीणाई) यावत्सर्वदुःखप्रहीणानि, (चउद्दस अज्जिआसयाई सिद्धाई) चतुर्द्दश चार्यिकाणां शतानि सिद्धानि ॥ १४४ ॥
*समणस्स० (अट्ठ सया अणुत्तरोववाइयाणं) अष्ट शतान्यनुत्तर विमानेषूत्पन्नानां (गइकल्लाणाणं) गतौ - मनुष्यगतौ कल्याणं येषां (ठिइकल्लाणाणं) स्थितौ - देवभवेऽपि कल्याणं येषां वीतरागप्रायत्वात्, अत एव (आगमेसि भद्दाणं) | आगमिष्यद्भद्राणां - आगामिभवे मोक्षमाणत्वात् उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था || १४५ ॥
*समणस्स (भगवओ०) भगवतो (दुविहा) द्विविधा (अंतगडभूमी) मोक्षगामिनां भूमिः - कालः (होत्या) अभवत्, (तंजहा) तद्यथा (जुगंतगडभूमी) गुरुशिष्यादिपरम्परा पुरुषा युगानि तैः प्रमिता भूमिर्युगान्तकृद्भूमिः, (परिआयंतगडभूमी) | पर्यायमाश्रित्य भूमिः पर्यायान्तकृद्भूमिश्च, (जाव तच्चाओ पुरुसजुगाओ) तृतीयात्पुरुषयुग जम्बूस्वामिनं यावद्युगान्तकृद्भूमिः| मोक्षमार्गप्रवृत्तिः (चउवासपरिआए) चतुर्षु वर्षेषु गतेषु (अंतमकासी) मोक्षमार्गप्रवृत्तिर्जाता, कश्चित् केवली मोक्षं गतः ॥ १४६ ॥ *तेणं कालेणं तेणं समएणं समणे भगवं (महावीरे) महावीरः (तीसं वा साइं) त्रिंशद्वर्षाणि (अगारवा समज्झे वसित्ता)
श्रीवीरचरित्रे
श्रीवीरस्य
श्रमणादिपर्षद्
।।१५४।।