________________
श्री कल्पकौमुद्यां ६क्षणे
।। १५५ ।।
गृहवासे स्थित्वा (साइरेगाई दुवालस वासाइं) पक्षाधिकषण्मासाधिकानि द्वादश वर्षाणि (छउमत्थपरिआगं पाउणित्ता) छद्मस्थपर्यायं पूरयित्वा #देसूणाई (तीसं वासाई केवलिपरिआगं पाउणित्ता) केवलिपर्यायं पूरयित्वा (बायालीसं वा साइं) द्विचत्वारिंशद्वर्षाणि (सामन्नपरिआगं पाउणित्ता) यतिपर्यायं पूरयित्वा (बावत्तरिं वासाईं सवाउयं पाउणित्ता) | द्विसप्ततिवर्षाणि सर्वायुः पूरयित्वा (खीणे) क्षयं गतानि (वेअणिज्जाउ अनामगोत्ते) वेदनीयायुर्नामगोत्राणि कर्माणि यस्य (इमीसे ओसप्पिणीए) एतस्यामवसर्पिण्यां (दूसमसुसमाए) चतुर्थेऽरके (बहुविइताए) बहुव्यतिक्रान्ते (तीहि वासेहिं अद्धनवमेहि अ मासेहिं) त्रिषु वर्षेषु सार्द्धाष्ट मासाधिकेषु (सेसे हिं) शेषेषु सत्सु (पावाए मज्झिमाए) पापायां मध्यमायां | नगर्यां (हत्थिपालस्स रन्नो) हस्तिपालस्य राज्ञः ( रज्जुगसभाएँ) लेखकसभायां (एगे अबीए) एको रागद्वेषादिसहाया| भावात् एकाकी, न पुनः ऋषभादिवद्दशसहस्रादिसहितः *छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवाग| एणं ( पच्चूसकालसमयं सि) प्रभातकालसमये (संपलिअंक निसणे) पद्मासनोपविष्टः (पणपण्णं अज्झयणाई) पञ्च| पञ्चाशदध्ययनानि (कल्लाणफलविवागाईं) पुण्यफलविपाकानि (पणपन्नं अज्झयणाई पावफलविवागाईं) पञ्चपञ्चाशदध्यायनानि पापफलविपाकानि (छत्तीसं च अपुट्ठवागरणाई) पत्रिंशत् अपृष्टव्याकरणानि - उत्तराध्ययनानि (बागरित्ता) | कथयित्वा ( पहाणं नामऽज्झयणं) एकं प्रधानं नाम मरुदेवाध्ययनं (विभावेमाणे २) कथयन् श्रीवीरो (कालगए वक्ते) मोक्षं गतः, *समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिब्बुडे यावत् (सङ्घदुक्खप्पहीणे) | सर्वदुःखप्रहीणः ॥ १४७ ॥
श्रीवीर
चरित्रे
श्रीवीर
चरित्रोप
संहारः
।। १५५ ।।