SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ BY श्रीवीर श्रीकल्पकोमुद्यां ६क्षणे ॥१४९।। चरित्रे श्रीगौतम केवलं गणराजपौषधः Im PILIBAARI किं मुक्तौ सङ्कीर्ण ? किं तवाणक्खकारकः अभवं? तव भारोऽभवत् ? यदेवं मां विमुच्य गतः, हा वीर ! कथं विस्मारितः १, हा वीर! विरह कुर्वाणेन महान् विरामः कृतः, एवं वीर वीर इति कुर्वतो गौतमस्य वी वीति मुखे लग्नं, तथा च हुं हुं ज्ञातं वीतरागाः स्नेहरहिता भवन्ति, ममैवावमपराधो यन्मया तदा श्रुतोपयोगो न दत्तः, धिगेनमेकपाक्षिकं स्नेह, सृतं स्नेहेन, एकोऽस्मि, नास्ति मे कश्चित् , एवं सम्यग् । समभात्रं भावयतो गौतमस्य केवलज्ञानमुत्पन्नम् । यतः-"मुक्खमग्गपवन्नाणं सिणेहो वञ्जसिंखला । वीरे जीवंतए जाओ गोयमो | जं न केवली ॥१॥" प्रभातसमये इन्द्रादिदेवैर्महिमा कृतः। “अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायासी|चित्रं श्रीगौतमप्रभोः ॥२॥ ततो द्वादश वर्षाणि केवलिपर्यायं पालयित्वा दीर्घायुरितिकृत्वा सुधर्मवामिनो गणं समर्प्य मोक्षं । गतः। पश्चात् सुधर्मस्वामिनोऽपि केवलमुत्पन्नं, सोऽप्यष्टौ वर्षाणि विहत्यार्यजम्बूस्वामिनो गणं समर्प्य मुक्तिं गतः ॥१२७॥ ___ *जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुक्खप्पहीणे (तं रयणिं च णं) वस्या रात्रौ | (नव मल्लई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो) नव मल्लकीजातीयाः काशीदेशस्य राजानो नव लेच्छकिजातीयाः कोशलदेशस्य राजानः, ते च कार्यवशतो गणमेलापकं कुर्वन्तीति अष्टादश गणराजानो ये चेटकमहाराजस्य भगवन्मातुलस्य सामन्ताः श्रूयन्ते ते तस्यां (अमावासाए) अमावास्यायां (पाराभो) पारं-संसारपारं आभोगयति-प्रापयति यस्तमेवंविधं (पोसहोववासं) पौषधोपवासं (पट्टविंसु) कृतवन्तः, आहारत्यागपौषधरूपमुपवासमित्यर्थः, तद्विना दीपकरणं न सम्भवति (गए से भावुजोए) गतोऽसौ भावोद्योतो भगवान् , अतो (दव्वुजो करिस्सामो) इति दीपाः कृताः, ततो दीपोत्सवः प्रवृत्त, कार्तिकशुक्लप्रतिपद्दिने च गौतमस्य केवलमहिमा देवैः कृतः, अतस्तत्रापि लोकानां हर्षः, नन्दिवर्द्धनराजोऽपि भगवन्नि ॥१४९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy