________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१४८॥
allllllhi
|महावीरे (कालगए) कालगतः *जाव सबदुक्खप्पहीणे (सा णं रयणी बहहिं देवेहिं देवीहि य) सा रात्रिबहुमि-IWश्रीवीर| देवेदेवीभिश्च (ओवयमाणेहि य) निर्वाणमहोत्सवकरणार्थ स्वर्गादिभ्यो भूमिमागच्छद्भिः (उप्पयमाणेहि य) ऊर्ध्व गच्छद्भिश्च
चरित्रे | (उज्जोविया आवि हुत्था) कृतोद्योताऽभवत् ॥१२५॥ *जं रयणिं च णं समणे भगवं महावीरे कालगए जाव
देवमहः
श्रीगौतमसबदुक्खप्पहीणे सा रयणी बहहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य (उप्पिजलगभूया)
केवलं च अत्याकुलेव (कहकहगभूआ आविहुत्था) अव्यक्ताक्षरकोलाहलमयीव सा रात्रिः जाता ॥१२६॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सबदुवप्पहीणे (तं रयणिं च णं) तस्यां रात्रौ (जिट्टम्स) ज्येष्ठस्य चतुर्दशसहस्रसाधुमध्ये वृद्धस्य शिष्यस्य (गोयमस्स इंदभूइस्स) गोत्रेण गौतमस्य नाम्ना इन्द्रभूतेः (अणगारस्स) *अंतेवासिस्स अनगारस्य-साधोः (नायए) ज्ञातजे श्रीमहावीरविषये (पिज़बंधणे) स्नेहबन्धने (बुच्छिन्ने) त्रुटिते सति (अगंते) अनन्ते *अणुत्तरे जाव (केवलवरनाणदंसणे समुप्पन्ने) केवलवरज्ञानदर्शने । तथाहि-खनिर्वाणावसरे देवशर्मणः प्रतिबोधनाय | क्वापि ग्रामे स्वामिना गौतमः प्रेषितः, तत्र तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव क्षणं स्थित्वा बभाषेहे वीर! त्वयि सूर्येऽस्तगते मिथ्यात्वान्धकारं प्रसरति, कुतीर्थिकधूका गर्जन्ति, दुर्भिक्षडमरादिराक्षसाः सर्वत्रास्खलिता हिण्डन्ति, सङ्घकमलवनं सङ्घचति, कुमतितारा उल्लसन्ति, राहुग्रस्तचन्द्रमिवाकाशं रात्रौ विध्यातदीपमिव गृहं इदं भरतक्षेत्रं गतशोभं स्वामिरहितं चाद्य जातं, कस्याग्रे सन्देहान् प्रक्ष्ये १ को मां गौतम ! गौतमेति वक्ता, हा हा हा वीर! किं कृतं यदीदृशे समयेऽहं दूरीकृतः, किमहं मांडकं मण्डयित्वा बालक इव तवाञ्चले अलगिष्यं ? किं केवलज्ञानभागममार्गयिष्यं ? किं त्वयि कृत्रिममना अभवम् ? ॥१४८॥
Nam
mmam