SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीवीर श्रीकल्पकौमुद्यां ६क्षणे ॥१४७॥ चरित्रे श्रीवीरनि र्वाणावसरः चरमवर्षाकालनिवासार्थ उपागतः ॥१२३।। (तस्सण अंतरावासस्स) तस्य वर्षारात्रस्य (जे से वासाणं) योऽसौ वर्षाणां | (चउत्थे मासे सत्तमे पक्खे) चतुर्थो मासः सप्तमः पक्षः (कत्तिअबहुले) कार्तिकमासस्य कृष्णपक्षः (तस्स णं कत्तियबहुलस्स) तस्य कार्तिककृष्णपक्षस्य (पन्नरसीपक्खेणं जा सा चरमा रयणी) पञ्चदशे दिवसे या साचरमा रात्रिः (तं रयणि चणं) तस्यां रात्रौ *समणे (भगवं) भगवान् महावीरे (कालगए) कालगतः-कायस्थितिभवस्थितिकालाद् गतः (विकते) | संसाराद् व्यतिक्रान्तः (समुज्जाए) सम्यक् पुनः संसारावताराभावात् ऊवं यातो-गतः (छिन्नजाइजरामरणबंधणे) छेदि| तानि जन्मजरामरणकारणानि कर्माणि येन सः (सिद्धे) सिद्धकार्यः (बुद्धे) ज्ञाततचार्थः (मुत्ते) भवोपग्राहिकर्माशेभ्यो मुक्तः (अंतगडे) सर्वदुःखानामन्तकरः (परिनिव्वुडे) सकलसन्तापाभावात् परिनिर्वृतः, एतावता कीदृशो जातः १-(सव्वदुक्खप्पहीणे) सर्वाणि कायमनोदुःखानि प्रहीणानि यस्य (चंदे नाम से दुच्चे संवच्छरे) यस्मिन् भगवानिवृत्तः स चन्द्रनामा द्वितीयः | |संवत्सरः (पीइवद्धणे मासे नंदिवद्धणे पक्खे) प्रीतिवर्द्धन इति कार्तिकस्य नाम, नन्दिवर्द्धनः पक्षः (अग्गिवेसे नाम से दिवसे) अग्निवैश्यनामा दिवसः (उवसमित्ति पवुचइ) उपशम इति तस्य द्वितीयं नामोच्यते (देवाणंदा नाम सा रयणी | निरतित्ति पवुच्चइ) देवानन्दानाम्नी सा अमावस्यारात्रिः निरतिरिति तस्या द्वितीयं नाम (अच्चे लवे) अर्चनामा लवः (मुहुत्ते पाणू) मुहूर्त्तनामा प्राणापानः (थोवे सिद्धे) सिद्धनामा स्तोकः (नागे करणे) नागनाम करणं (सबसिद्धे मुहुत्ते) सर्वार्थसिद्धिनामा मुहूर्तः (साइणा नक्खत्तेणं) स्वातिनक्षत्रे (जोगमुवागएणं) सह चन्द्रे योगमुपागते सति *कालगए विइकंते जाव सबदुक्खप्पहीणे ।।१२४।' (जं रयणिं च णं) यस्यां रात्रौ *समणे (भगवं) भगवान् ॥१४७॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy