SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१४६॥ ImummyimINANIMAHIMA MISSIAHINImmus S स्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धादिवृष्टिं तदुपरि कुर्वन्ति,सुधर्मस्वामिनं च धुरि व्यवस्थाप्य गणमनुजानातीति सोपतो ।। श्रीवीरगणधरवादो, विस्तरतस्तु श्रीकल्पकिरणावल्यादिभ्योऽवसेय इति ॥१॥ तेणं कालेणं तेणं समएणं समणे (भगवं) भग- चरित्रे वान् महावीरे (अहियगामं नीसाए) अस्थिकग्रामनिश्रया (पढमं अंतरावास) प्रथमं अन्तरावासं-वर्षाचतुर्मासकं (वासा श्रीवीरचतुवासं) वर्षासु वसनं (उवागए) समागतः १, (चंपंच पिट्ठचंपंच) चम्पांच पृष्ठचम्पांच (नीसाए) अवबम्ब्य (तओ अंतरा मास्यः वासे वासावासं उवागए) त्रीणि चतुर्मासकानि, शेषं सर्वत्र पूर्ववत् ४ एवं (वेसालिं नगरिं वाणियगामंच) वैशाली नगरी वाणिज्यग्रामं च (नीसाए) अवलम्ब्य (दुवालस अंतरावासे) द्वादश वर्षारात्रान् १६ *वासावासं उवागए (रायगिहं नगरं च बाहिरिय) राजगृहनगरादुत्तरदिशि बाहिरिका-शाखापुरविशेषस्तद्भूतां नालन्दां च (नीसाए चउदस अंतरावासे) अवलम्ब्य चतुर्दश चतुर्मासकानि ३० *वासावासं उवागए (छ मिहिलाए) मिथिलानगर्यां षद् ३६ (दो भदियाए) भद्रिकानगर्यां द्वे३८ (एगं आलंभियाए) आलभिकानगर्यामेकं ३९ (एगं सावत्थीए) एकं श्रावस्त्यां ४० (पणिअभूमीए एग) वज्रभृमिनामानार्यदेशे एकं ४१ (पावाए मज्झिमाए हथिपालस्सरण्णो) मध्यमापापायां हस्तिपालस्य राज्ञः (रज्जुगसभाए) रज्जुका-लेखका लोके कारकूनास्तेषां शालायां एक (अपच्छिमं अंतरावासं) अपश्चिम-चरमं चतुर्मासकं वासावासं (उवागए) समागतः ४२, अस्याः किल नगर्याः पूर्वमपापेति नामासीत , भगवतस्तत्र कालगतत्वेन देवैः पापेति नामोक्तं, एवं छमस्थकालकेवलिकालयो िचत्वारिंशचतुर्मासकसङ्ख्या ॥ १२२ ॥ (तत्थ णं) तत्र * जे से पावाए मज्झिमाए (हत्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए) वर्षाराने-चतुर्मासके हस्तिपालराजस्य रज्जुकसभायां ॥१४६॥ RATISH MAHARITRAMMELIMINIMILITA TH MINIRAHUAntinelline R IUIS M ITTAIImmilliATISTIPill A LINEPARHITRAMIUMIONPATI un ANSAR
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy