SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१३३॥ श्रीवीर चरित्रे | उपसर्गेषु अभिग्रहः mmum तत्र क्रमेण कौशाम्ब्यां प्राप्तः, तत्र शतानीको राजा मृगावती राज्ञी सुगुप्तो मन्त्री तद्भार्या नन्दा, सा च श्राविका मृगावत्याः | | सखी, तत्र च प्रभुणा पौषकृष्णप्रतिपदिनेऽभिग्रहो गृहीतो, यथा-द्रव्यतः कुल्माषान् सूर्पकोणस्थितान्१ क्षेत्रत एकं पादं देहल्या मध्ये एकं पादं बहिः कृत्वा स्थितार कालतो भिक्षाभ्रमणनिवृत्तेषु मिक्षाचरेषु३ भावतो राजपुत्री दासत्वं प्राप्ता निगडितपादा| | मुण्डितमस्तका अष्टमभक्तिका रुदती चेद्दास्यति तदा ग्रहीष्यामी४त्यभिगृह्य प्रतिदिनं गोचर्या भ्रमतो राजमृगावतीमन्त्रिप्रभृतयोऽ नेकानुपायान् कुर्वन्ति, परमभिग्रहो न पूर्यते, ततः प्रभोः पञ्चदिनोनं पाण्मासिकं तपोऽभूत् , इतश्च-शतानीकराजेन चम्पापुरी | भग्ना, तदधीशो दधिवाहनराजा, भार्या धारणी१ तत्पुत्री वसुमतीनाम्नी२ च द्वे अपि केनचित् पत्तिना बन्दित्वेन गृहीते, तत्र धारणी तु पत्तिवार्तया स्त्रीकरणभयेन जिह्वाखण्डनेन मृता, वसुमती च भयाक्रान्ता तेन पुत्रीति समाश्वास्य कौशाम्ब्यामानीय विक्रेतुं चतुष्पथे मण्डिता, तत्र धनावहश्रेष्ठिना गृहीत्वा पुत्रीत्वेन रक्षिता, तां च सुरूपामतिदीर्घश्यामस्निग्धवेणीलक्षणोपेतां विनीतां श्रेष्ठिनोऽतीव वल्लभां सम्भावितसपत्नीभावेन मुण्डितमस्तकां निगडितचरणामपवरकमध्ये प्रक्षिप्तां तालकयन्त्रितां च मूला नाम्नी श्रेष्ठी भार्या अकरोत् , चतुर्थदिवसे विज्ञाततव्यतिकरः श्रेष्ठी तामपवरकानिष्कास्य सूर्पकोणे कुल्माषान् अर्पयित्वा | | निगडभगार्थ लोहकाराबानाथं गतः, तावता समागतं खामिनं दृष्ट्वा हर्षरोमाश्चितगात्रा देहल्या मध्ये बहिश्च पादद्वयं कृत्वा वसुमती प्राह-प्रभो! गृहाणेमां मिक्षामित्युक्तेऽभिग्रहे रोदनमदृष्ट्वा निवृत्तस्ततो रुदिता, ततः कुल्माषा गृहीताः, ततः पश्च दिव्यानि शकः | आगतो देवा नृत्यन्ति स शिरसि केशा निगडानि च नूपुराणि जातानि, देवैश्चन्दनशीतलत्वात् चन्दनेति तस्या नाम कृतं, मातृष्वसा मृगावती च मिलिता, वसुधारा गृह्णानं शतानीकं निवार्य चन्दनावचसा घनावहश्रेष्ठिनो वसुधारां दवा शक्रः शता ॥१
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy