SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१३२॥ | सपर्यन्तमनेषणीयाहारकरणादीन् तत्कृतानेकप्रकारानुपसर्गान् सहमानः प्रभुनिराहार एव षण्मास्या स गतो भविष्यतीति विचि-DI श्रीवीरन्त्य यावद् ब्रजग्रामगोकुलं गोचर्या गतस्तत्रापि तत्कृतानेषणां ज्ञात्वा तथैवागत्य बहिः कायोत्सर्गे स्थितः, ततः स सुराधमोऽव चरित्रे उपसर्गेषु धिज्ञानेन विशुद्धपरिणामं खामिनं ज्ञात्वा विषण्णः सन् पश्चात्तापं कुर्वन् सौधर्म प्रति गतः, प्रभुस्तु तत्रैव गोकुले वत्सपाल्या संगमकः स्थविरया परमान्नेन प्रतिलाभितो वसुधारावृष्टिश्च, इयन्तं च कालं यावत् सौधर्मवासिनः सर्वेऽपि देवा देव्यश्च निरानन्दा निरुत्साहा उद्विग्नास्तस्थुः, इन्द्रोऽपि च मुक्ताभरणालङ्कारविलेपनगीतनाटकादिः एतावतामुपसर्गाणां कारणमहं जात इति दुःखाकान्तो विमनस्कश्च स्थितः, तावता च पापपङ्कमलिनं भ्रष्टवप्रतिज्ञं लज्जाश्याममुखं समागच्छन्तं सङ्गमं दृष्ट्वा सद्यः पराङ्मुखो भूत्वा इन्द्रो वक्ति स-भो देवाः! सर्वेऽपि शृण्वन्तु, अयं पापात्मा कर्मचाण्डालः सुराधमो दृष्टोऽपि महापापाय स्यात् , अनेन बहुरपराधः कृतो, यदस्मत्स्वामी भूयो भूयः सन्तापितः, अस्मत्तो न भीतः, तत् किं संसारादपि न भीतः १, उपसर्गसमये यदेनं न शिक्षा| मदां तदर्हन्तोऽन्यसाहाय्येन न तपस्तप्यन्ते, अतः स्वर्गात् कर्ण्यताम् , ततः सुरेन्द्रसुभटैस्ताड्यमानो देवैराक्रोश्यमानः सामानिकदेवैर्हस्यमानो मोटितहस्तपाणिभिर्देवाङ्गनाभिराशप्यमानः कर्षितः, एकसागरशेषायुरेकाकी मेरुचूलायां गतः, तद्देव्यश्चेन्द्रं पृष्ट्वा | निषिद्धपरिवाराः स्वपति प्रति गताः। तत आलंभिकापुर्या हरिकान्तः श्वेताम्ब्यां हरिसहश्च प्रियं पृच्छति स, श्रावस्त्यां स्कन्दप्रतिमायां | सङ्क्रम्य शक्रः स्वामिनमवन्दत, ततो महती महिमप्रवृद्धिः, कौशाम्ब्यां चन्द्रसूर्यावतरणं, वाणारस्यां शक्रो राजगृहे ईशानो | मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छति स्म, ततो वैशाल्यामेकादशो(११) वर्षारात्रोऽभूत् , तत्र भृतेन्द्रः प्रियं पृच्छति स, (पुरिमताले उपयाचितकृतमल्लीजिनायतनेन वग्गुरश्रेष्टिनेन्द्रवचसा पूजितः) ततः सुंसुमारपुरे गतस्तत्र चमरोत्पातः, ॥१३२॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy