________________
श्रीकल्पकौमुद्यां
६क्षणे ॥१३८॥
BARAHIRAILIPPIRIT PolimaAIm Palmi
भगवतः (अणुत्तरेणं नाणेणं) निरुपमेन मत्यादिज्ञानेन (अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं) एवं दर्शनेन-सम्यक्त्वेन श्रीवीरचारित्रेण(अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं) स्त्रीनपुंसकादिरहितोपाश्रयेण देशादिषु विहारेण(अणुत्तरेणं वीरिएणं)
चरित्रे | पराक्रमेण (अणुत्तरेणं अजवेण) मायानिग्रहेण (अणुत्तरेणं महवेणं) माननिग्रहेण (अणुत्तरेणं लाघवेणं) अल्पोपधिकत्वेन,
श्रीवीरस्या
नगारिता द्रव्यतो गौरवत्रयत्यागेन भावतश्च लाघवेन (अणुत्तराए खंतीए) क्रोधनिग्रहेण (अणुत्तराए मुत्तीए)लोभनिरोधेन (अणुत्तराए गुत्तीए) मनःप्रभृतिगुप्त्या (अणुत्तराए तुट्ठीए) मनस्तुष्टया (अणुत्तरेणं सचसंजमतवसुचरिअसोवचिअफलनिवाणम-|| ग्गेणं) निरुपमेन सत्यवचनं संयमः सप्तदशधा तपो द्वादशभेदं, एतेषां यत सुचरितं-विधिवदाचरणं तेन सोपचितं-स्फातं पुष्ट फलं मोक्षलक्षणं यस्यैवं विधेन परिनिर्वाणमार्गेण (अप्पाणं भावेमाणे) आत्मानं भावयतो (दुवालस संवच्छराई) द्वादश संवत्सरा (विइकंताई) व्यतिक्रान्ताः, तद्यथा-एकोनत्रिंशदधिकशतद्वयं षष्ठाः१५/८ द्वादश अष्टमाः१६/१४ द्विसप्ततिः पक्षक्षपणानि५२/१४ | द्वादश मासक्षपणानि६४/१४ द्वे सार्द्धमासक्षपणे६७१४ पट् द्विमासक्षपणानि७९/१४ द्वे सार्द्धदिमासक्षपणे८४.१४ द्वे त्रिमासक्षपणे ९०/१४ नव चतुर्मासक्षपणानि१२६/१४ एकं पञ्चदिनोनं षण्मासक्षपणं१३२/९ एकं सम्पूर्ण षड्मासक्षपणं१३८/९ दिनद्वयमाना भद्रप्रतिमा१३८/११ दिनचतुष्कमाना महाभद्रप्रतिमा१३७,१५ दिनदशकमाना सर्वतोभद्रप्रतिमा१३७/२५ एकं दीक्षादिनं१३७२६ ।। एकोनपश्चाशदधिकं शतत्रयं पारणकदिनानि१५०१५ अत्र सुखावबोधार्थ यन्त्रकमिदं, सर्वसङ्कलितकालस्तु द्वादश वर्षाणि षण्मासाः पंचदश दिनानि, सर्व च तपःकर्म निर्जलमेव प्रभुणा कृतं, नित्यभक्तं चतुर्थभक्तं च न कदाचिदपि कृतं, निद्राकालप्रमादकालस्त्वन्तर्मुहर्त्तप्रमाणः (तेरसमस संवच्छरस्स अंतरा वद्दमाणस्स जे से) इत्थं त्रयोदशस्य वर्षस्य पक्षाधिकषण्मासस्य (गिम्हाणं