SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ६क्षणे ॥१३८॥ BARAHIRAILIPPIRIT PolimaAIm Palmi भगवतः (अणुत्तरेणं नाणेणं) निरुपमेन मत्यादिज्ञानेन (अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं) एवं दर्शनेन-सम्यक्त्वेन श्रीवीरचारित्रेण(अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं) स्त्रीनपुंसकादिरहितोपाश्रयेण देशादिषु विहारेण(अणुत्तरेणं वीरिएणं) चरित्रे | पराक्रमेण (अणुत्तरेणं अजवेण) मायानिग्रहेण (अणुत्तरेणं महवेणं) माननिग्रहेण (अणुत्तरेणं लाघवेणं) अल्पोपधिकत्वेन, श्रीवीरस्या नगारिता द्रव्यतो गौरवत्रयत्यागेन भावतश्च लाघवेन (अणुत्तराए खंतीए) क्रोधनिग्रहेण (अणुत्तराए मुत्तीए)लोभनिरोधेन (अणुत्तराए गुत्तीए) मनःप्रभृतिगुप्त्या (अणुत्तराए तुट्ठीए) मनस्तुष्टया (अणुत्तरेणं सचसंजमतवसुचरिअसोवचिअफलनिवाणम-|| ग्गेणं) निरुपमेन सत्यवचनं संयमः सप्तदशधा तपो द्वादशभेदं, एतेषां यत सुचरितं-विधिवदाचरणं तेन सोपचितं-स्फातं पुष्ट फलं मोक्षलक्षणं यस्यैवं विधेन परिनिर्वाणमार्गेण (अप्पाणं भावेमाणे) आत्मानं भावयतो (दुवालस संवच्छराई) द्वादश संवत्सरा (विइकंताई) व्यतिक्रान्ताः, तद्यथा-एकोनत्रिंशदधिकशतद्वयं षष्ठाः१५/८ द्वादश अष्टमाः१६/१४ द्विसप्ततिः पक्षक्षपणानि५२/१४ | द्वादश मासक्षपणानि६४/१४ द्वे सार्द्धमासक्षपणे६७१४ पट् द्विमासक्षपणानि७९/१४ द्वे सार्द्धदिमासक्षपणे८४.१४ द्वे त्रिमासक्षपणे ९०/१४ नव चतुर्मासक्षपणानि१२६/१४ एकं पञ्चदिनोनं षण्मासक्षपणं१३२/९ एकं सम्पूर्ण षड्मासक्षपणं१३८/९ दिनद्वयमाना भद्रप्रतिमा१३८/११ दिनचतुष्कमाना महाभद्रप्रतिमा१३७,१५ दिनदशकमाना सर्वतोभद्रप्रतिमा१३७/२५ एकं दीक्षादिनं१३७२६ ।। एकोनपश्चाशदधिकं शतत्रयं पारणकदिनानि१५०१५ अत्र सुखावबोधार्थ यन्त्रकमिदं, सर्वसङ्कलितकालस्तु द्वादश वर्षाणि षण्मासाः पंचदश दिनानि, सर्व च तपःकर्म निर्जलमेव प्रभुणा कृतं, नित्यभक्तं चतुर्थभक्तं च न कदाचिदपि कृतं, निद्राकालप्रमादकालस्त्वन्तर्मुहर्त्तप्रमाणः (तेरसमस संवच्छरस्स अंतरा वद्दमाणस्स जे से) इत्थं त्रयोदशस्य वर्षस्य पक्षाधिकषण्मासस्य (गिम्हाणं
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy