________________
श्रीकल्पकौमुद्यां ६क्षणे ॥१३७||
तत्र, सप्तोच्छासमाने स्तोके, सप्तस्तोकप्रमाणे लवे, बहुतरोच्छासरूपे क्षणे (मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उउए
श्रीवीर|चा अयणे वा संवच्छरे वा) सप्तसप्ततिलवमाने मुहर्ने त्रिंशन्मुहूर्तमाने अहोरात्रे पंचदशाहोरात्रमाने पक्षे पक्षद्वयमाने मासे | चरित्रे मासद्वयमाने ऋतौ ऋतुत्रयमाने दक्षिणोत्तरायणे अयनद्वयमाने संवत्सरे (अण्णयरे वादीहकालसंजोए) अन्यतरस्मिन् युग१-श्रीवीरस्यापूर्वाङ्ग२ पूर्वादौ३ वा (भावओ) भावतः(कोहे वा माणे वा मायाए वालोमेवा भए वा हासेवा) क्रोधे माने मायायां-कपटे | नगारिता लोभे भये हास्ये (पिज्जे वा दोसे वा कलहे वा) राग द्वेषे राटिकरणे (अभक्खाणे वा पेसुन्ने वा) असत्कलङ्कदाने पच्छन्नपरदोषोद्घाटने (परपरिवाए वा) लोकसमक्षं परदोषकथने (अरइरई वा) चित्तोद्वेगोऽरतिः चित्तप्रीती रतिस्तत्र (मायामोसे वा) मायया युक्तायां मृपायां (मिच्छादसणसल्ले वा ग्र६००) अनेकदुःखहेतुत्वाच्छल्यमिव मिथ्यात्वशल्यं तसिन् (तस्स णं भगवंतस्स नो एवं भवइ) तस्य भगवत एवमुक्तप्रकारेण प्रतिबंधो न भवति ॥११८।। (से णं भगवं) स भगवान् (वासावासवज) वर्षाचतुर्मासं वर्जयित्वा (अट्ट गिम्हहेमंतिए) अष्टौ ग्रीष्महेमन्तान् शीतोष्णकालसत्कान् (मासे)। मासान् (गामे एगराइए) ग्रामे एकरात्रिकवासः (नगरे पंचराइए) नगरे पञ्चरात्रिकवासः (वासीचंदणसमाणकप्पे) काष्ठच्छेदनोपकरणवासीचन्दनतुल्ययोः छेदकपूजकयोर्विषये समभावः (समतिणमणिलेटुकंचणे) तुल्यानि तृणरत्नानि पापाणसुवर्णानि च यस्य (समदुक्खसुहे) समसुखदुःखः (इहलोगपरलोगअप्पडिबद्धे) इहलोके परलोके च प्रतिबन्धरहितः (जीवियमरणे अ निरवकंखे) जीवितव्ये मरणे च वांछारहितः (संसारपारगामी) संसारपारगामी (कम्मसत्तुनिग्घायणट्ठाए अन्भुट्टिए) कर्मवैरिघातार्थ कृतोद्यमः (एवं च णं विहरह) एवं तिष्ठतः ॥११९।। (तस्स णं भगवंतस्स) तस्य | ॥१३७॥