SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिचरित्रं श्रीकल्पकोमुद्यां ७क्षणे ॥१६७॥ नीरपायिनो निरपराधान् मार्यमाणानस्मान् रक्ष२ प्रभो !, सर्वेऽपि पशवो विज्ञपयन्ति । ततः स्वामी-'मुश्चत२ मृगादीन् , नाहं परिणेष्ये' इति पशुरक्षकान् प्राह, तेऽपि तथैव कुर्वन्ति स्म,सारथिरपि रथं वालयति स्म । अत्र कविः-'हेतुरिन्दोः कलङ्के यो,विरहे || | रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः॥१॥' शिवादेवीसमुद्रविजयादयस्तु स्वजनाः शीघ्रमग्रे भूत्वा रथं स्खलन्ति, शिवादेवी च सबाष्पगद्गदं हे जननीवत्सल ! वत्स ! अहं तव पार्श्वे मार्गयामि यत्त्वं पाणिग्रहणं कृत्वा स्ववधूमुखं मम दर्शयेति | वक्ति स्म, ततो नेमिब्रते, हे मातरिममाग्रहं मुञ्च, मम मनुष्यस्त्रीषु मनो नास्ति, किन्तु मुक्तिस्त्रीसङ्गमोत्कण्ठमस्ति । राजीमती च नेमिनं वलितं श्रुत्वा-हा देव ! किं जातमिति वदन्ती मूछौं गता भूपीठे पतिता सखीभिश्चन्दनवातादिशीतोपचारैः स्वस्थीकृता, निःश्वासान् मुश्चन्ती रुदती बाढस्वरेणोवाच हा यादवकुलदिनकर! हा करुणासागर! हाऽशरणशरण हा निरुपमज्ञाननिधान! मां| मुक्त्वा कथं वलितः?, हा धृष्ट दुष्ट निकृष्ट निर्लज्ज हृदय! अद्यापि जीवितं धरसि?, यतोऽन्यत्र बद्धराग आत्मस्वामी जातः, पुनर्निःश्वस्योपालम्भान् दत्ते, हे धूर्त ! सकलसिद्धभुक्तायां मुक्तिगणिकायां यदि त्वं रक्तोऽसि तर्हि पाणिग्रहणमिषेण किमहं विडम्बिता ?, तथा सख्यः सरोपम्-"लोअ पसिद्धी वत्तडी, सहिए एक सुणिज । सरलं विरलं सामलं, चुक्किा विही करिज ॥१॥ पिम्मरहिअम्मि पिअसहि ! एअम्मिवि किं करेसि पिअभावं?। पिम्मपरं कपि वरं अन्नयरं ते करिस्सामो ॥२॥" इति श्रुत्वा कर्णी पिधाय राजीमती-हा अश्राव्यं किं श्रावयथ ?, यदि कथमपि सूर्यः पश्चिमायामुदयते तथाप्यहं विना नेमि वरमन्यं न वृणोमि, अथ विरक्ता राजीमती पाह-यदि नेमिना स्वहस्तेन मम हस्तो न गृहीतस्तर्हि दीक्षासमये नेमिहस्तं खमस्तके दापयिष्यामि, तथा सपरिकरः समुद्रविजयो वक्ति स्म-कृतविवाहा ऋषभादयस्तीर्थकरा मोक्षं गतास्तेभ्योऽपि किं बालब्रह्मचारिणस्तवोच्चैः पदं भवि ॥१६७||
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy