________________
श्रीकल्पकौमुद्यां ७क्षणे
॥१६८ ।।
ध्यतीति श्रुत्वा नेमिरूचे हे तात ! क्षीणभोगकर्माऽहमस्मि, किंच- एकत्रीपरिग्रहेऽनन्तजन्तुसङ्घातपातके कोऽयं भवतामाग्रहः १, अत्र कविः, -स्त्रीविरक्तोऽपि नेमिः पूर्वभवस्नेहेन वीवाहमिषेणागत्य मुक्तिं गमनाय राजीमतीं प्रति सङ्केतमकरोदिव, अत्रान्तरे लोकान्तिकदेवा 'जयजये' ति कुर्वाणाः हे नाथ ! धर्मतीर्थं प्रवर्त्तयेत्युक्त्वा महावीरवत् सांवत्सरिकदानमदापयत्। *तं होऊ णं | अरहा अरिट्ठनेमी जाव दक्खे तिन्नि वाससयाई कुमारे अगारवास मज्झे वसित्ताणं पुणरवि लोअंतिएहिं जिअकप्पिएहिं देवेहिं तं चैव सवं भाणिअवं जाव दाणं दाइआणं परिभाइत्ता ॥ १७२ ॥ * जे से वासाणं पढमे | मासे दुचे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुण्हकालसमयंसि उत्तरकुराए सीआए | सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ, निग्गच्छ| इत्ता जेणेव रेवयए उज्जाणे तेणेव उवागच्छद्दरत्ता असोगवरपायवस्स अहे सीअं ठावेह रत्ता सीआओ पचोरुहइ, पच्चोरुहइत्ता सयमेव आभरणमल्लालंकारं ओमुअइश्त्ता सयमेव पंचमुट्ठिअं लोअं करेइरत्ता छट्टेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवा गएणं एवं देवदूतमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥१७३॥
*अरहओ णं अरिट्ठनेमी चउप्पन्नं राईदिआई निचं वोसट्टकाए चिअत्तदेहे तं चैव सव्वं जाव पणपन्नस्स | राईदिअस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णं आसोअबहुल|स्स पन्नरसी पक्खेणं दिवसस्स पच्छिमे भागे उर्जित सेलसिहरे वेडसपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं
श्रीनेमिचरित्रं
॥१६८॥