SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिचरित्रं श्रीकल्पकौमुद्यां ७क्षणे ॥१६९॥ चित्ताहिं नक्वत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंतेजाव जाणमाणे पासमाणे विहरइ ॥१७४॥ तत्रोजयंताद्रौ सहस्राम्रवणे नेमिनः केवलज्ञानमुत्पन्न, ततो वनपालः कृष्णं व‘पितवान् , कृष्णोऽपि तस्मै सार्द्धद्वादशकोटिं | रूप्यस्य दचा स्वयं सर्वा नेमिवन्दनाय गतः, राजीमत्यपि समागता, तत्र प्रभोर्देशनां श्रुत्वा सहस्रसंयुक्तो वरदत्तो राजा दीक्षामग्रहीद्, अनेकराजकन्यासहिता राजीमच्यपि च, कृष्णेन च राजीमत्याः स्नेहकारणं पृष्टः प्रभुः प्राह-प्रथमे भवे धनः | धनबत्यौ१ द्वितीये भवे सौधर्मे मित्रदेवौर तृतीये भवे चित्रगतिरत्नवत्यौ३ चतुर्थे भवे ब्रह्मदेवलोके मित्रदेवौ४ पञ्चमे भवे | अपराजितप्रीतिमत्यौ५ पष्ठे भवे आरणे११ स्वर्गे मित्रदेवौ६ सप्तमे भवे शङ्खयशोमत्यौ७ अष्टमे भवेऽपराजितविमाने मित्रदेवौट नवमे भवे नेमिराजीमत्यौ सञ्जातौ९, तेनास्या मयि स्नेहः, ततः प्रभुरन्यत्र विहृत्य पुनरपि गिरिनारे समवसृतः, तदा रथनेमिर्दीक्षा जग्राह । अन्यदा नेमि नत्वा रथनेमिर्मार्गे गच्छन् मेघवृष्टिबाधितो गिरिगुहां प्रविश्यैकान्ते कायोत्सर्गे स्थितः, राजी मत्यपि च जलवृष्टया बाधिता तां गुहां प्रविष्टा, अन्धकारेण रथनेमिमजानती जलार्द्राणि वस्त्राणि उद्धावाय सर्वतश्विक्षेप, ततो | वस्त्ररहितां राजीमती दष्ट्वा कामातुरः कुलादिलजां त्यक्त्वा रथनेमिरवदत्-हे भद्रे सुन्दरि ! आगच्छ स्वेच्छया भोगान् भुक्त्वा मानुष्यं जन्म सफलं कुर्वहे, वृद्धत्वे चावां द्वावपि तपःसंयमादिकं करिष्यावः, इति कर्णविषोपममाकर्ण्य जलार्दैर्वस्त्रैः शरीरमाच्छाद्य सत्त्वमालम्ब्य च महासती स्पष्टमभाषिष्ट-हे महानुभाव ! तव किमिदं कर्त्तव्यं ?, दुर्गतिकारणं सावधयोगं त्यक्त्वा दीक्षां गृहीत्वा पुनस्तं वाञ्छन् किं न लञ्जसे ?, अगन्धनकुलोत्पन्नास्वियंञ्चः सास्तेऽपि वान्तं नेच्छन्ति, तेभ्योऽपि किं त्वं नीचोऽसि ?, कपर्दिकाकृते कोटि मा हारय, तस्माद्धैर्यमङ्गीकृत्य शुद्धं धर्ममाचरेत्यादिवचनैः प्रतिबोधितः स्त्रीजातिष्वपीयं धन्या, अहं पुरुषोऽपि ॥१६९॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy