________________
चरित्रं
श्रीकल्पकौमुद्यां ७क्षणे ॥१७॥
धिग्, यत्कुकर्मसमुद्रनिमग्नमचिन्तयत् , श्रीनेमिपावें तद् दुष्कृतमालोच्यातिदुस्तपं तपस्तावा मोक्षं गतः, राजीमत्यपि शुद्धात्मा | सकलसाध्वीमहत्तरा चत्वारि वर्षशतानि गृहे एकवर्ष छामस्थ्ये पञ्च वर्षशतानि च केवलिपर्यायं पालयित्वा मोक्षं गता ॥१७॥
*अरहओ णं अरिहनेमिस्स अट्ठारस गणा अट्ठारस गणहरा होत्था ॥१७५ ॥ अरहओणं अरिट्टनेमिस्स वरदत्तपामोक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था ॥ १७६॥ अरहओ णं अरिहुनेमिस्स अन्जजक्विणीपामोक्खाओ चत्तालीसं अजिआसाहस्सीओ उक्कोसिआ अजियासंपया हुत्था ॥१७७ ।। अरहओ० नंदपायोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणत्तरं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था ॥१७८|| अरहओ णं० सुव्वयपामोक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिआ समणोवासिआणं संपया होत्था ॥ १७९ ।। अरहओ णं० चत्तारि सया चउदसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्वर • जाव संपया हुत्था ॥१८०॥ पन्नरस सया
ओहिनाणीणं पन्नरस सया केवलनाणीणं पन्नरस सया वेउविआणं दस सया विउलमईणं अट्ठ सया वाईणं सोलस सया अणुत्तरोववाइआणं पन्नरस समणसया सिद्धा तीसं अजिआसयाई सिद्धाई, अरहओ० दुविहा अंतगडभुमी होत्था, तंजहा-जुगंतगडभूमी अ परिआअंतगडभूमी अ, जाव अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी, दुवालसपरिआए अंतमकासी ॥१८१।। तेणं कालेणं तेणं समएणं अरहा अरिहनेमी तिन्नि वाससयाई कुमारवासमझे वसित्ता चउपन्नं राइंदिआइं छउमत्थपरिआय पाउणित्ता देसूणाई सत्त वास-
॥१७॥