________________
श्रीकल्पकौमुद्यां ७क्षणे ॥ १७१ ॥
सयाई केवलिपरिआयं पाउणित्ता पडिपुण्णाई सत्त वाससयाई सामन्नपरिआगं पाउणित्ता एवं वाससहस्सं | सव्वाउअं पालइत्ता खीणे वेअणिज्जाउ अनामगोते इमीमे ओसप्पिणीए दूसमसुसमाए बहुविइकताए जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे, तस्स णं आसादसुद्धस्स अट्ठमीपक्खेणं उपि उर्जितसेलसिहरंसि (पंचहि छत्तीसेहिं अणगारसएहिं सद्धि) पत्रिंशदधिकैः पञ्चभिः शतैरनगारैः सार्द्ध मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं पुत्र्वरत्तावरत्तकालसमयंसि (नेसिज्जिए ) उपविष्टः *कालगए (ग्रं० ८००) जाव सब्वदुक्खप्पही || १८२ ॥ *अरहओ णं अरिट्टनेमिस्स कालगयस्स जाव सव्वदुक्खप्पही| णस्स चउरासीइवाससहस्साई विइक्कताई पंचासीइमस्स वाससहस्सस्स नव वाससयाई विइकंताई दसम - |स्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ||४८३ ॥
इति श्रीमचरित्रम् ॥
अथ पश्चानुपूर्व्यानम्याद्यजितान्तजिनानां चरित्रकथने ग्रन्थगौरवभवनात् तेषामन्तरालकालमानमाह -
(नमिस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स पंच वाससयसहस्साइं चउरासीइं वासस| हस्साई नव वाससयाई वताई, दसमस्स य वाससयस्स अयं अंसीइमे संवच्छरे काले गच्छइ ) नमिनिर्वाणाद्वर्षाणां पञ्चभिर्लक्षैनैमिनिर्वाणं, ततः परं चतुरशीतिवर्षसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ १८४ ॥
श्रीनेमि
चरित्रं
॥ १७१ ॥