SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां जिनान्तराणि ७क्षणे ॥१७२।। (मुणिसुब्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स इक्कारस वाससयसहस्साई चउरासीई वाससहस्साई नव वाससयाई वइकताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ) मुनिसुव्रतनिर्वाणाद्वर्षाणां षड्मिर्लक्ष मिनिर्वाणं, ततः पञ्चलक्षचतुरशीतिसहस्रनवशताशीत्यादि, अत्र मुनिसुव्रतनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनाऽन्तरस्य च मीलने 'इक्कारस वाससयसहस्साई' इत्यादि सूत्रोक्तं मानं स्यात् , एवं सर्वत्र ज्ञेयम् , ॥१८५॥ (मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स पण्णटिं वाससयसहस्साई चोरासीइं वाससहस्साई नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ) मल्लिनिर्वाणाच्चतुप्पञ्चाशता लक्षमुनिसुव्रतनिर्वाणं, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीत्यादि, द्वयमीलने च 'पन्नदि वाससयसहस्साई' इत्यादि सूत्रोक्तम् ॥१८६॥ ___अरस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे वासकोडीसहस्से वइक्कंते सेसं जहा मल्लिस्स, त च एअं-पंचसहि लक्खा चउरासीई च वाससहस्सा वइकता, तम्मि समए महावीरो निव्वुओ, तओ परं नव वाससया वइकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, एवं अग्गओ जाव सेअंसो ताव दट्ठव्यं) अरनिर्वाणाद्वर्षाणां कोटिसहस्रेण मल्लिनिर्वाणं, ततश्च पञ्चषष्टिलक्षचतुरशीत्यादि, एवं अग्रतो यावच्छ्रेयांसस्ता वज्ज्ञेयम् ॥ १८७ ।। (कुंथुस्सणं अरहओ जाव सचदुक्खप्पहीणस्स एगे चउभागपलिओवभे वइकंते पंचसहिच सयसहस्सा, INSAHARANASIRAHATMLIMINASHMIRLAHILAIMAHARIHARITAMANELIOHAIRITALLAHILIBRARTHANA ॥१७२॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy