________________
श्री कल्पकोमुद्यां ९क्षणे
॥२३१॥
| ददाति, चतुरुपरि बहूनि वाडकानि च बद्ध्वा, तथा च स्वाध्यायान्तराय पलिमन्थादयो दोषाः स्युः, यदि चैकपट्टं चम्पकादिपट्टं प्राप्यते तदा तदेव ग्राह्यं, बन्धादिपलिमन्थाभावात्, (अमिआसणिअस्स) अबद्धासनस्य - वारं२ स्थानात् स्थानान्तरं गच्छतो| अनेकानि वाऽऽसनानि सेवमानस्य जीववधः स्यात् (अणाताविअस्स) संस्तारकपात्रादीनामातपेऽदातुः (असमिअस्स) ईर्या - | दिसमितिषूपयोगरहितस्य (अभिक्खणं २) वारं २ (अप्पडिलेहणासीलस्स) अप्रतिलेखनाशीलस्य दृष्टया (अपमज्जणासी| लस्स) अप्रमार्जनाशीलस्य रजोहरणादिना ( तहा तहा णं) तेन तेन प्रकारेण प्रवर्त्तमानस्य साधोः (संजमे दुराराहए भवइ) | संयमो दुराराध्यो दुष्प्रतिपाल्यश्च भवति । अत्र यत् सागरप्रपौत्रेण दुराराध्यो दुष्प्रतिपाल्यश्चेति प्रयोगौ चिन्तितौ तद् आराध्यतेप्रतिपाल्यतेऽसौ आराध्यः प्रतिपाल्यो दुःखेनाराध्यो दुःखेन प्रतिपाल्य इति व्युत्पस्यन्तरानभिज्ञतासूचकमवसेयं, अनुकूलाचेह दुर्भेद्यः दुरधिसाः दुःसंज्ञाप्यः सुसंज्ञाप्य इत्यादयो महाग्रन्थस्य प्रयोगाः, अधिकं सुबोधिकाखण्डने इति ॥ ६३ ॥ आदानमुक्त्वाऽनादानमाह-*अणायाणमेअं अभिग्गहिअसिज्जासणिअस्स उच्चाकुइअस्स अट्ठाबंधिअस्स मिआणि| अस्स अभिक्खणं२ पडिलेहणासीलस्स पमञ्जणासीलस्स तहा तहा णं संजमे सुआराहए भवइ ||६४ || कर्मणां | दोषाणां वाऽनादानं-अकारणमिति, नञ्वर्जितं पूर्वसूत्रमिवैतत्सूत्रव्याख्यानं, तथा च तथा तथा प्रवर्त्तने साधोः संयमः सुखाराध्यो भवतीति भावः ॥ ५४ ॥
वासावासं० (कप्पइ निग्गंथाण वा२ तओ उच्चारपासवणभूमीओ पडिले हित्तए) पुरीषप्रश्रवणपरिष्ठापनस्यासन्नमध्यदूरभेदात् तिस्रो भूमयः, तत्राशक्तस्य मध्ये तिस्रः १, शक्तस्य च बहिस्तिस्रो २, दूरगमनाशक्तस्य मध्यगमनाशक्तस्य ॥२३१॥
शय्यासनप्रमार्जनं