________________
श्रीकल्पकौमुद्यां
MPARISHIPPIRIT
९क्षणे
॥२३२॥
APRILAINTAILS
चासन्ना भूमयः प्रतिलेखितव्या भवन्ति, (न तहा हेमंतगिम्हासु जहाणं वासासु) न तथा हेमन्तग्रीष्मकालयोः यथा वर्षासु (से किमाहु भंते!) तत्किमिति शिष्येण पृष्टे गुरुराह-(वासासुणं) वर्षासु (उस्सण्णं पाणाय तणा य) प्रायेण प्राणाःशङ्खनकेन्द्रगोपकृम्यादयः तृणानि प्रसिद्धानि(बीआय) वीजानि तत्तद्वनस्पतीनां नवोद्भूतकिशलयानि (पणगा य) पनका-उल्लयो | (हरिआणि अ भवन्ति) हरितानि-बीजेभ्यः सम्भूतानि इकडादीनि भवन्ति ॥५५॥ ___ *वासावासं० (कप्पइ निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिणिहत्तए, तं०-उच्चारमत्तए१ पासवणमत्तएर खेलमत्तए३) उच्चार१ प्रश्रवण२ श्लेष्मार्थ३ त्रीणि मात्रकाणि ग्रहीतुं कल्पते, तदभावे वेलातिक्रमणे वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति ॥५६॥
*वासावासं० नो कप्पइ निग्गंधाण वा निग्गंथीण वा परं तत्र (पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे तं रयणि उवायणावित्तए) पर्युषणातः परं-आषाढचतुर्मासिकानन्तरं, दूरे तिष्ठन्तु दीर्घाः, गोलोमप्रमाणा अपि केशा |न रक्षणीया यावत्तां भाद्रपदसितपञ्चमीरात्रिं, सम्प्रति तु चतुर्थीरात्रिं, नोल्लङ्घयेत् , अयं भावः-यदि समर्थस्तदा वर्षासु नित्यं | लोचं कारयेत् , असमर्थोऽपि च तां चतुर्थीरात्रि नोल्लङ्घयेत् , लोचं विना सांवत्सरिकप्रतिक्रमगस्य सर्वथाऽकल्प्यत्वात् , अथचास|मर्थस्य लोचे कृते ज्वरादि, स्याद् बालो वा रुदति धर्म वा त्यजति तस्मान्न तस्य लोचः कार्यः,एतदाह-(अजेणं खरमुंडेण वा
लुक्कसिरएण वा होयत्वं सिया) आर्येण साधुना उत्सर्गतो लुश्चितेन शिरोजेन-केशेन, अपवादतस्तु बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि करौ तेन प्रक्षालयति, यस्तु क्षुरेणापि मुण्डापयितु
INAammam
mmisammam
॥२३२॥