SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां MPARISHIPPIRIT ९क्षणे ॥२३२॥ APRILAINTAILS चासन्ना भूमयः प्रतिलेखितव्या भवन्ति, (न तहा हेमंतगिम्हासु जहाणं वासासु) न तथा हेमन्तग्रीष्मकालयोः यथा वर्षासु (से किमाहु भंते!) तत्किमिति शिष्येण पृष्टे गुरुराह-(वासासुणं) वर्षासु (उस्सण्णं पाणाय तणा य) प्रायेण प्राणाःशङ्खनकेन्द्रगोपकृम्यादयः तृणानि प्रसिद्धानि(बीआय) वीजानि तत्तद्वनस्पतीनां नवोद्भूतकिशलयानि (पणगा य) पनका-उल्लयो | (हरिआणि अ भवन्ति) हरितानि-बीजेभ्यः सम्भूतानि इकडादीनि भवन्ति ॥५५॥ ___ *वासावासं० (कप्पइ निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिणिहत्तए, तं०-उच्चारमत्तए१ पासवणमत्तएर खेलमत्तए३) उच्चार१ प्रश्रवण२ श्लेष्मार्थ३ त्रीणि मात्रकाणि ग्रहीतुं कल्पते, तदभावे वेलातिक्रमणे वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधनेति ॥५६॥ *वासावासं० नो कप्पइ निग्गंधाण वा निग्गंथीण वा परं तत्र (पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे तं रयणि उवायणावित्तए) पर्युषणातः परं-आषाढचतुर्मासिकानन्तरं, दूरे तिष्ठन्तु दीर्घाः, गोलोमप्रमाणा अपि केशा |न रक्षणीया यावत्तां भाद्रपदसितपञ्चमीरात्रिं, सम्प्रति तु चतुर्थीरात्रिं, नोल्लङ्घयेत् , अयं भावः-यदि समर्थस्तदा वर्षासु नित्यं | लोचं कारयेत् , असमर्थोऽपि च तां चतुर्थीरात्रि नोल्लङ्घयेत् , लोचं विना सांवत्सरिकप्रतिक्रमगस्य सर्वथाऽकल्प्यत्वात् , अथचास|मर्थस्य लोचे कृते ज्वरादि, स्याद् बालो वा रुदति धर्म वा त्यजति तस्मान्न तस्य लोचः कार्यः,एतदाह-(अजेणं खरमुंडेण वा लुक्कसिरएण वा होयत्वं सिया) आर्येण साधुना उत्सर्गतो लुश्चितेन शिरोजेन-केशेन, अपवादतस्तु बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि करौ तेन प्रक्षालयति, यस्तु क्षुरेणापि मुण्डापयितु INAammam mmisammam ॥२३२॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy