________________
अधिकरणशान्तिः
श्रीकल्पकोमुद्यां
९क्षणे ॥२३३॥
AMARRI
मशक्तो व्रणयुक्तमस्तको वा तस्य केशाः कर्त्तर्या कल्पनीयाः, (पक्खिआ आरोवणा) पक्षे२ संस्तारकदवरकबन्धा मोक्तव्याः प्रतिलेखितव्याश्च, अथवाऽऽरोपणा-सर्वदेव पक्षे२ प्रायश्चित्तं ग्राह्य, वर्षासु च विशेषतः (मासिए खुरमुंडे) असमर्थेन मासे मासे | मुण्डनं कारणीयं (अद्धमासिए कत्तरिमुंडे) कर्त्तर्या च पक्षे२ गुप्तं कारणीयं, अनयोर्लोचयोः क्रमेण लघुमासगुरुमासरूपं प्राय|श्चित्तं । (छम्मासिए लोए) पाण्मासिको लोचः, (संवच्छरिए वा थेरकप्पे) स्थविराणां-वृद्धानां जराजर्जरतयाऽसामर्थ्याद् | दृष्टिरक्षार्थ वा सांवत्सरिको लोचः स्थविरकल्पे स्थितानां, अर्थात्तरुणानां चातुर्मासिक इति ॥५७॥
श्वासावासं० नो कप्पइ निग्गंथाण वार परं पज्जोसवणाओ (अहिगरणं वहत्तए) अधिकरणं-कलहः तत्करं वच-| नमप्यधिकरणं बदितुं न कल्पते (जेणं) यः कोऽपि च निग्गंथो वार (अहिगरणं वयइ) अधिकरणं वदति (से णं अकप्पेणं अजो! वयसीति वत्तवं सिआ) हे आर्य! अकल्प्येन-अनाचारेण वदसीति स वक्तव्यः स्यात् , (जेणं) यतः निग्गयो | वार (परं पज्जोसवणाओ अहिगरणं वयइ) पर्युषणादिनतोऽर्वाग् तद्दिन एव वा यदधिकरणं समुत्पन्नं तत्पर्युषणायां क्षमितव्यं, | यच्च त्वं पर्युषणातः परमधिकरणं वदसि सोऽयमकल्पः-अनाचार इति, यश्चैवं निवारितोऽपि पर्युषणाऽनन्तरं वदति (से निज्जूहि
अवे सिआ) ताम्बूलिकपत्रदृष्टान्तेन स निर्वृहितव्यः-सङ्घाहिः कर्त्तव्यः, यथा ताम्बूलिकोऽन्यपत्रविनाशनभयाद्विनष्टं पत्रं बहिः | करोति तद्वदयमप्यनन्तानुबन्धिक्रोधासक्तो विनष्ट एवेत्यतो बहिरेव कर्त्तव्य इति भावः। तथाऽन्योऽपि द्विजदृष्टान्तो यथा-खेटग्रामवासिनो रुद्रनाम्नो द्विजस्य वर्षाकाले क्षेत्रं खेटयतः गलिबलिवो भृमौ पतितः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा कुपितेन हलोत्खातमृत्खण्डैराहतो मुखश्वासरोधान्मृतः, ततः पश्चात्तापं कुर्वन् मध्येग्रामं गतः, स्ववृत्तान्तं कथयन् “उपशान्तः क्रोधो
ANTHALIPARNIMHARIHARIBHAUPARIRANI
॥२३३॥