SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां ९क्षणे ॥२३६॥ आश्रयप्रतिलेखना दिग्निदेराश्च | वित्यर्थः, यतो मा तत्र कोऽपि स्थास्यति ममत्वं वाऽकार्षीत् , तृतीयदिने तु रजोहरणेन दण्डासनकेन प्रमार्जयन्ति (साइजिआ । |पमज्जणा) उपभुज्यमानं वर्षासु च यस्मिन्नुपाश्रये साधवस्तिष्ठन्ति तं प्रभाते प्रमार्जयन्ति१ पुनर्भिक्षागतेषु साधुषु२ पुनः प्रतिलेखनाकाले तृतीयप्रहरान्ते चेति३ वारत्रयं प्रमार्जयन्ति, शीतोष्णकालयोश्च वारद्वयं, जीवासंसक्ते चायं विधिः, जीवसंसक्ते तु | | वारं२ प्रमार्जयन्ति ॥ ६०॥ *वासावासं० निग्गंथाण वार कप्पइ (अन्ननयरिं दिसिं वा) अन्यतरां पूर्वादिकां दिशं (अणुदिसिं वा) | अनुदिशं-आग्नेय्यादिविदिशं (अवगिज्झिअ२) उद्दिश्य-अहममुकां दिशं विदिशं वा गमिष्यामीति गुर्वादिसाधून उक्त्वा (भत्तपाणं) भक्तपानं (गवेसित्तए) विहत्तुं कल्पते * से किमाहु भंते ! (ओसण्णं समणा भगवंतो) प्राणसम| मानसा भगवन्तो (वासासु) वर्षासु (तवसंपउत्ता भवंति) प्रायश्चित्तवहनार्थ संयमनाथं वा षष्ठादितपश्चारिणः स्युः, तेन (तवसा) तपसैव (दुब्बले) कृशाङ्गाः, अत एव च (किलंते) क्लान्ताः सन्तः (मुच्छिज वा) इन्द्रियमनोविकलत्वेन मूछेयुः। (पवडिज्ज वा) दुर्बलत्वात् प्रस्खल्य भूमौ प्रपतेयुः, तेन (तामेव दिसि वा अणुदिसिं वा) तत्रैव दिशि विदिशि च (समणा भगवंतो) श्रमणा भगवन्तस्तान् (पडिजागरंति) गवेषयन्ति, अनुक्त्वा गतांस्तु कुत्र विलोकयन्ति ॥६॥ *वासावासं० कप्पइ निग्गंथाण वार जाव चत्तारि पंच जोअणाई गंतुं पडिनियत्तए, अंतराऽवि अ से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥२॥ वर्षाकल्पौषधवैद्यादिकार्यार्थ ग्लानसाराकरणार्थ वा चत्वारि पञ्च वा योजनानि यावद्गत्वा सिद्धकार्यस्त्वरितमेव मार्गान्तरालेऽपि वसेत् , न पुनस्तत्रैव, एवं वीर्याचार आराधितः ॥२३६॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy