________________
आराधनाफलं
श्रीकल्पकौमुद्यां ९क्षणे ॥२३७॥
स्यात् , यमिन् दिने यस्यां वेलायां वर्षाकल्पादि प्राप्तं तस्यामेव वेलायां बहिर्निर्गत्य तिष्ठेत , न तु तद्दिनरात्रि तत्रैवातिकामेत् , | तादृशे तु कारणे तत्रापि वसेदिति भावः ॥६२।। इति वर्षासामाचारीमुक्त्वा तत्पालने फलमाह
(इच्चेइ) इतिः-उपप्रदर्शने, एनं-पूर्वोपदिष्टं (संवच्छरिअ) सांवत्सरिक-वर्षारात्रिक (थेरकप्प) स्थविरकल्पं-स्थविरसामाचारीमर्यादां (अहासुतं) सूत्रे यथोक्तं, न तु स्वमतिकल्पितं (अहाकप्पं) यथोक्तकरणे कल्पः-आचारो भवति, अन्यथा त्वनाचार | इति, यथाकल्पं, एवं कुर्वतश्च (अहामग्गं) ज्ञानादिलक्षणो मार्ग इति यथामार्गः, अत एव (अहातचं) यथातथ्य-भगवद्भिर्य
थैव सत्यमुपदिष्टं तथैव, तं च (सम्म) यथावस्थितं (कारण) उपलक्षणत्वात् कायवाङ्मनोभिः (फासित्ता) स्पृष्ट्वा-आसेव्य | (पालित्ता) पालयित्वा (तीरित्ता) अतीचारेभ्यो रक्षयित्वा (सोहित्ता) शोभयित्वा, शोधयित्वा वा विधिवत्प्रवर्त्तनेन(तीरित्ता) | तीरयित्वा(किहित्ता) यावज्जीवमाराधनेन पारं प्राप्य कीर्तयित्वा (आराहिता)अन्येभ्य उपदिश्य यथोक्तलक्षणेनाराध्य (आणाए अणुपालित्ता)जिनाज्ञयाऽनुपाल्य पूर्वैर्यथा पालितस्तथा पश्चात्परिपाल्य(अत्थेगइआ)सन्त्येके ये सर्वोत्कृष्टतत्पालनया समणा निग्गंथा (तेणेव भवग्गहणेणं) तस्मिन्नेव भवे (सिझंति) कृतकृत्याः स्युः (बुझंति) बुध्यन्ते केवलज्ञानेन (मुच्चंति) मुच्यन्ते | कर्मबन्धनेभ्यः (परिनिव्वायंति) परिनिर्वान्ति-कर्मकृताशेषोपतापपरिहाराच्छीतीभवन्ति (सव्वदुक्खाणमंतं) सर्वदुःखानां शरीरमनःप्रभवानां क्षयं (करेंति) कुर्वन्ति *अत्थेगइआ (दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करेंति । अत्थेगइआ तच्चेणं जाव अंतं करेंति । सत्तट्ठ भवग्गहणाई नातिकमंति)॥६३।। उत्तमानुपालनया द्वितीये भवे मध्यमानुपालनया तृतीये भवे, जघन्ययाऽपि अनुपालनया सप्ताष्टौ वा भवग्रहणानि नातिकामन्तीति ॥६३॥ न चैवं निजमत्योच्यते, किन्तु
hammartTImamMIPANTHIHARI
॥२३७।।