________________
PM
श्रीकल्पकौमुद्यां ९क्षणे ॥२३५॥
अधिकरणशान्तिः
IITAMARITIHAAMIRMIRMIRAINRAIL
m
main namainam aA THA HAIDAHARIRI
PHILIARIWASHIL RAIT RAAT AARTI Khamgault
मिअवं) स्वयमुपशमः कर्त्तव्यः (उवसमावेअव्वं) उपशमयितव्यश्च परः उपदेशादिभिः, (सुमइसंपुच्छणाबहुलेण होअन्वं) रागद्वेषरहिततया या सम्पृच्छना सूत्रार्थयोः समाधिप्रश्नस्य वा तद्बहुलेन भवितव्यं, येन सहाधिकरणं जातं तेन सह रागद्वेषौ मुक्त्वा सूत्रार्थादिसम्प्रश्नः कार्य इति भावः । अथ यद्येकः क्षमयति नापरस्तर्हि किं क्षामणेनेत्याह-(जो उवसमइ तस्स अस्थि आराहणा, जो न उवसमइ तस्स नत्थि आराहणा) यः कपायादुपशाम्यति तस्यास्ति ज्ञानादीनामाराधना, एतस्माद्विपरीतं सूत्रं सुगम, तस्मात्स्वयमुपशमयितव्यं (से किमाहु भंते!) तत्किमिति शिष्येण पृष्टे गुरुर्वक्ति-(उवसमसारं खु सामण्णं) उपशमप्रधानत्वं श्रमणत्वं, उपशम एव श्रामण्यस्य सारः, मृगावत्या इव, तत्स्वरूपं यथा-एकदा कौशाम्ब्यां चन्द्राको मूलविमानेन श्रीमहावीरवन्दनायागतो, पर्पत्स्थिता चन्दना च दक्षत्वेनास्तसमयं ज्ञात्वा स्वस्थानं गता, मृगावती च चन्द्रार्कगमनादन्धकारे व्याप्ते भीता सती शीघ्रं स्वोपाश्रये गत्वा ईर्यापथिकी प्रतिक्रम्य संस्तारकस्थां चन्दनां प्रणम्य क्षम्यतां ममायमपराध इत्यवदत् , चन्दनापि-भद्रे! कुलीनायास्तवेदृशं न युक्तमिति वदति स्म, सापि पुनरीदृशं न करिष्ये इत्युक्त्वा पादयोः पतिता, तदा च प्रवर्तिन्या निद्रा समागता, तया च शुभभावतः क्षामणेन केवलज्ञानं प्राप्त, सर्पसङ्घट्टनिवारणाय हस्तापसारणेन जागरिता भगवती पाह-अन्धकारे कथं सो ज्ञात इति प्रश्नेन केवलं ज्ञात्वा मृगावती क्षमयन्ती चन्दनापि केवलज्ञानं प्राप्तेत्येवं मिथ्यादुष्कृतं देयम् ॥५९॥ _(वासावासं०) वर्षासु जीवसंसक्तजलप्लावनादिभयात् *कप्पइ निग्गंथाण वार (तओ उवस्सया गिण्हित्तए, तं०) उपश्रयास्त्रयो ग्राह्याः, तमिति-तत्रार्थे, तेन त्रिषूपाश्रयेषु (वेउव्विआ पडिलेहा) द्वौ उपाश्रयौ वारं२ प्रतिलेख्यौ, दृष्टया द्रष्टव्या
AAPPOIRAMMARHAREitanama
॥२३५॥