SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ S श्रीवीर श्रीकल्पकौमुद्यां ७क्षणे ॥१५७॥ चरित्रे श्रीपार्श्वचरित्रं ARANI अथ सप्तमः क्षणः। अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वनाथचरित्रं यथा*तेणं कालेणं तेणं समएणं पासे णं अरहा पुरिसादाणीए पंचविसाहे होत्था, तंजहा-विसाहाहिं चुए चइत्ता गम्भं वकंते विसाहाहिं जाए विसाहाहिं मुंडे भवित्ता अगाराओ अणगारिअं पचइए विसाहाहिं अणंते || अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पण्णे, विसाहाहिं परिनिव्वुडे, तत्र | पार्श्वनामा अर्हन् ग्राह्यवचनत्वेन ग्राह्यमानत्वेन च पुरुषादानीयः-पुरुषप्रधानः ॥ १४९ ॥ ___ *तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तब-|| हुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसंसागरोवमठिइआओ अणंतरं चयं च-| इत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रणो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं णक्वत्तेणं जोगमुवागएणं आहारवकंतीए (ग्रं० ७००) भवकंतीए सरीरवकंतीए कु|च्छिसि गन्भत्ताए वक्रते ॥१५०॥ पासेणं अरहा पुरिसादाणीए तिण्णाणोवगए आवि हुत्था, तं० चइस्सामित्ति जाणइ२, तेणं चेव अभिलावेणं सुविणदसणविहाणेणं सत्वं जाव निअगगिहं अणुपविट्ठा जाव सुहंसुहेणं तं गन्भं परिवहइ ॥१५॥ mam ॥१५७||
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy