________________
श्रीकल्पकौमुद्यां
Himsina inicia IIT MAHITINilmani
nmintamm
Hills
श्रीवीर
चरित्रे श्रीपाचचरित्रं
७क्षणे
॥१५८॥
HILIPATummy ElimitATHITHILIPPilm
PMIDHIRANI
तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स दसनीपक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राइंदिआणं विइक्कंताणं पुत्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥१५२॥ ज रयणिं च णं पासे अरहा पुरिसादाणीए जाए तं रयणिं च णं बहूहिं देवेहिं देवीहि अ जाव उप्पिजलगभूआ कहकहगभूआ यावि हुत्था ।१५३॥ सेसं तहेव, शेषं सर्व तथैव श्रीमहावीरवत् । *नवरं पासाभिलावेणं भाणिअवं जाव तं होऊणं कुमारे पासे नामेणं पार्श्वनाम्ना भणितव्यं, गर्भस्थिते च प्रभौ शय्याश्रिता माता कृष्णसप्प पार्श्वमागच्छन्तमपश्यत् , तेन 'पाश्र्व' इति नाम्ना कुमारः,-धात्रीभिरिन्द्रादिष्टामिाल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः, क्रमात्प्राप च यौवनम् ।।१।। ततः कुशस्थलपुराधीशप्रसेनजिद्राजपुत्री प्रभावतीनाम्न आगृह्य पित्रा परिणायितः । एकदा गवाक्षस्थितः स्वामी पुष्पफलादिपूजोपकरणयुतान् नागरानागरीश्च बहिर्गच्छतो दृष्ट्वा कश्चित्पृष्टः, स वक्ति स्म-दरिद्रद्विजसुतो बाल्ये मृतमातापितृको दयया लोकैर्जीवितः कमठनामा, अन्यदा सुवर्णरत्नाभरणालङ्कृतान् व्यवहारिणो दृष्ट्वा मित्रमुखात्पूर्वभवतपःफलमिति श्रुत्वा तपस्वी जातः, कन्दमूलादिभोजनः पंचाग्निसाधनाकष्टानुष्ठानपरोत्रागतोऽस्ति, तं पूजितुं जना यान्तीति श्रुत्वा प्रभुरपि सपरिकरस्तं विलोकयितुं गतः, तत्र काष्ठान्तर्दह्यमानं सप्पं ज्ञात्वा करुणासागरः प्राह-अहो अज्ञानं, अहो तपस्विन् ! मूढतया महारम्भतो दयां विना वृथा कष्टं करोपि, यतः-"कृपानदीमहातीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियनन्दन्ति ते चिरम् ? ॥१॥" इति श्रुत्वा रुष्ट कमठः प्राह-राजपुत्रा हि गजाश्वादिक्रीडां कतुं जानन्ति, धर्म तु वयं तपोधना एव जानीमः,
॥१५८॥