________________
malitin
श्रीवीर
चरित्रे श्रीपार्श्वचरित्रं
Indi
MARCHITA HARAHIRAIN TIRITHAPA
a I
श्रीकल्प- ततः प्रभुणा ज्वलत्काष्ठमाकृष्य कुठारेण तविधा कृत्वा च तापाकुलः सप्पों निष्कासितः, स च भगवनियुक्तपुरुषमुखान्नमस्कारान् कौमुद्यां प्रत्याख्यानं च श्रुत्वा तत्क्षणादेव मृत्वा धरणेन्द्रोऽभूत् , अहो ज्ञानवानिति जनैः स्तूयमानः स्वामी स्वगृहं ययौ । कमठोऽपि ७क्षणे KA कालेन मृत्वाऽसुरकुमारेषु मेघमाली देवोऽभवत् ।। १५९ ॥ ॥१५९॥
__ पासेणं अरहा पुरिसादाणीए दक्खे दक्वपइण्णे पडिरूवे अल्लीणे भद्दए विणीए तीसं वासाई अगारवासमझे वसित्ता पुणरवि लोअंतिपहिं जिअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव एवं बयासी ॥१५५।। जयर नंदा जय२ भदा जाव जय२ सई पउंजंति ॥१५६।। पुविपि णं पासस्स णं अरहओ पुरिसादाणीअस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए, एवं तं चेव सवं जाव दाणं दाइआणं परिभाइत्ताजे से हेमंताणं दुचे मासे तचे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इ कारसीदिवसेणं पुवाहकालसमयंसि विसालाए सिबिआए सदेवमणुआसुराए परिसाए तं चेव सर्वजह पुव्वं नवरं वाणारसिं नयरिं मझमझेणं निग्गच्छइ २त्ता जेणेव आसमपए उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइरत्ता असोगवरपायवस्स अहे सीअं ठावेइरत्ता सीआओ पच्चोरुहइत्ता सयमेव पंचमुट्टियं लोअं करेइरत्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तीहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारि# पवइए ॥१५७।। *पासे णं अरहा पुरिसादाणीए निचं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पजंति, तं०दिवा वा माणुसा वा तिरिक्वजोणिआ वा, ते उप्पण्णे सम्मं सहइ खमइ तितिक्खइ अहिआसेइ ॥१५८॥ तत्र
A
LITERATOPATARPRAHARIA
LISHALIMANDAIN
॥१५९॥