________________
श्रीकल्पकौमुद्यां ७क्षणे ॥१६०॥
श्रीवीर
चरित्रे श्रीपार्श्वचरित्रं
HANIPRITHMAH SHINICHIRAHAMAR SINHAIRAion
देवोपसर्गः कमठसम्बन्धी यथा-प्रवज्यां गृहीत्वा विहरन्तं एकदा तापसाश्रमे कूपसमीपे वटवृक्षाधो रात्रौ कायोत्सर्गस्थितं पार्श्वमुपसर्गयितुं देवाधमः कोपान्धः स मेघमाली समागतो, वेतालशार्दूलवृश्चिकनकुलादिमिरक्षुब्धं ज्ञात्वाऽऽकाशेऽन्धकारसदृशान् मेघान विकुळ प्रलयमेघवर्षितुं प्रवृत्तः, विद्युतश्चातिभयङ्करा दिशिर विस्तृताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं चक्रे, तत्क्षणमेव नासाग्रमागते जले आसनप्रकम्पेण धरणेन्द्रोऽग्रमहिषीभिः सार्धमागत्य फणैः प्रभुमाच्छादितवान् , अवधिज्ञानेन चामर्षेण वर्षन् विज्ञातः कमठः, रे दूरत्मन् ! किमारब्धं इति हक्कितो भीतः प्रभुशरणं कृत्वा नत्वा च स्वस्थानं गतः,धरणेन्द्रोऽपि नाटकादिभिर्मक्तिं कृत्वा ययौ, एवं देवादिकृतोपसर्गान् सम्यक् सहते ॥१५८॥
तएणं से पासे भगवं अणगारे जाए ईरिआसमिए जाव अप्पाणं भावेमाणस्स तेसीइं राइंदिआई विइकंताई चउरासीइमस्स राइंदिअस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पुवण्हकालसमयंसि धायइपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अगंते अणुत्तरे जाव केवलवरनाणदसणे समुप्पण्णे जाव जाणमाणे पासमाणे विहरइ ॥१५९॥ पासस्स णं अरहओ पुरिसादाणीअस्स अट्ठ गणा अट्ठ गणहरा हुत्था, तंजहा-सुभे अ१ अनघोसे अ२, वसिढे ३ बंभयारि अ४ा सोमे५ सिरिहरे६ चेव, वीर| भद्दे७ जसेवि अ८॥१॥॥१६०॥ तत्रैकवाचनाप्रवृत्ताः साधुसमुदाया गणाः, गणधरास्तु तन्नायकाः सूरयोऽष्टौ ॥१५०॥
*पासस्स णं अरहओ पुरिसादाणीअस्स अजदिन्नपामोक्खाओ सोलस समणसाहस्सीओ उक्कोसिआ
॥१६॥