________________
श्रीकल्पकौमुद्यां ७क्षणे ॥१६॥
IIMSANIRTH
A ILABINICHITISAPANITA A
समणसंपया हुत्था ॥१६१॥ पासस्स णं. पुप्फचूलापामोक्खाओ अदृत्तीसं अजिआसाहस्सीओ उक्कोसिआ श्रीपार्श्वअजिआसंपया हुत्था ॥१२॥ पासस्स णं० सुक्खयपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसहि चरित्रं च सहस्सा उक्कोसिआ समणोवासगसंपया हुत्था॥१६३।। पासस्सणं० सुनंदापोमाक्खाणं समणोवासिआणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिआ समणोवासिआसंपया हुत्था ॥१६४॥ पासस्स णं. अधुट्ठसया चउद्दसपुवीणं अजिणाणं जिणसंकासाणं सबखर जाव चउद्दसपुवीणं संपया हुत्था ॥१६५।। पासस्स णं० चउद्दस सया ओहिनाणीणं दस सया केवलनाणीणं एकारस सया विउबीणं छस्सया वाईणं दस सया सिद्धा वीसं अजिआसयाई सिद्धाइं अट्ठसया विउलमईणं छस्सया वाईणं बारसया अणुत्तरोववाइआणं ॥१६६॥*पासस्स णं दुविहा अंतगडभूमी हुत्था, तंजहा-(जुगंतकडभूमी अपरिआअंतगडभूमी अ, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी) तत्र युगान्तकरभूमिः पार्श्वनाथादारभ्य चतुर्थपुरुषयुगं यावत् मोक्षगमनप्रवृत्तिः, पर्यायान्तकरभूमौ तु केवलोत्पादात् (तिवासपरिआए अंतमकासी) त्रिषु वर्षेषु गतेषु मोक्षगमनप्रवृत्तिर्जाता ॥१६७।।
तेणं कालेणं२ पासेणं अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता तेसीई राइंदिआई छउमत्थपरिआगं पाउणित्ता देसूणाई संत्तरिवासाइं केवलिपरिआगं पाउणित्ता बहुपडिपुण्णाई सत्तरि वासाई सामण्णपरिआगं पाउणित्ता एकं वाससयं सवाउअंपालइत्ताखीणे वेअणिज्जाउनामगोत्ते इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइक्वंताए जे सेवासाणं पढमे मासे दुच्चे पक्खेसावणसुद्धे तस्सणं सावणसुद्धस्स अ-0||१६१॥
• दुविहान युगान्तकामी) त्रिषु वर्ष
PAHARI MAINHINDI