________________
al
श्रीनेमिचरित्रं
श्रीकल्पकौमुद्यां ७क्षणे ॥१६२॥
i laliDilBITARAIMARATHIMIRMIRPUR
हमीपक्खेणं उप्पि सम्मेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं (पुत्वरत्तावरत्तकालसमयंसि) तत्र पार्श्वमोक्षगमने पूर्वाह्न एव कालः (वग्घारिअपाणी) प्रलम्बितबाहुयुग्मः, कायोत्सर्गे स्थितत्वात् । कालगए विइकंते जाव सबदुक्खप्पहीणे ॥१६८॥ (पासस्सणं० जाव सबदुक्खपहीणस्स दुवालस वाससयाई विइकताइं तेरसमस्स वाससयस्स य अयं तीसइमे संवच्छरे काले गच्छइ) | तत्र पार्वनिर्वाणात्सार्द्धशतवर्षद्वयेन२५० वीरनिर्वाणं, ततो नवशताशीत्यादि, तेन त्रयोदशशतस्य त्रिंशत्तमः संवत्सरः कालो गच्छति । इति श्रीपाश्र्वनाथचरित्रम् ।। ___ अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रं यथा, तत्र तेणं कालेणं तेणं समएणं अरहा अरिहनेमी पंचचित्ते हुत्या तंजहा पूर्वोक्तालापकोच्चारणं चित्रामिलापेन कर्त्तव्यं चित्ताहिं चुए चइत्ता गम्भं वक्रते जाव उक्खेवो जाव चित्ताहिं परिनिव्वुए ॥१७०॥ तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जे से वासाणं चउत्थे मासे सत्तमे | पक्खे कत्तिअबहुले, तस्स णं कत्तिअबहुलस्स बारसीपक्खेणं अपराजिआओ महाविमाणाओ बत्तीसंसागरो|वमट्टिइआओ अणतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रणोन भारिआए सिवाए देवीए पुवरत्तावरत्तकालसमयंसि जाव चित्ताहिं गब्भत्ताए वकते, सर्व तहेव सुविणदंसणदविणसंहरणादि इत्थ भणिअवं ।। १७१ ॥ (दविण)त्ति धनादिवृष्टिकरणम् ॥१७१।। तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपक्खेणं|
INDIAANIRUPalmiIAMARPALI AuTRIA
DilKIPERIMURTHRILLIANISM
Pilla
HI