SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिचरित्रं श्रीकल्पकौमुद्यां ७क्षणे ॥१६३॥ नवण्हं मासाणं बहुपडिपुण्णाणं जाव चित्ताहिं नक्षत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया, (जम्मणसमुद्दविजयाभिलावेणं नेअई) जन्मप्रमुखं सर्व समुद्रविजयनाम्ना ज्ञातव्यं । (जाव तं होउ णं कुमारे अरिट्ठ-।। नेमी नामेणं) गर्भस्थिते प्रभौ आकाशे उत्पतन्तं अरिष्ठरत्नमयं नेमिचक्रं स्वप्ने माताऽपश्यत् तेनारिष्टनेमिर्नाम्ना, कुमारस्तु | अपरिणीतत्वात् , अपरिणीतत्वं च यथा-एकदा यौवनोन्मुखं नेमिं दृष्ट्वा शिवादेवी कथयति स-हे वत्स! मानय विवाह, पूरयास्मन्मनोरथं, नेमिस्तु योग्यां कन्यां विलोक्य विवाहं करिष्ये इत्युत्तरं ददौ, ततोऽन्यदा क्रीडन्ननेकराजपुत्रमित्रप्रेरितः कृष्णायुधशालायां गत्वाऽङ्गुल्यग्रे कुम्भकारचक्रवचक्रं भ्रमयति स्म, शाङ्गं च धनुः कमलनालवन्नामयति स्म, कौमुदीं गदां च यष्टिवदुदपाटयत् , कमलवद् गृहीत्वा शङ्खमपूरयच्च, तच्छब्देन बधिरमिव जगदभवत् , गजाश्वादयस्तु स्तम्भादीनुन्मूल्य त्रस्ताः, कृष्ण| स्तूत्पन्नः कोऽपि रिपुरिति व्यग्रचित्तः शीघ्रमागतो नेमिं दृष्ट्वा शङ्कितो बलपरीक्षार्थ नेमिना सह मल्लाक्षाटके गतः, तत्र नेमिर्वक्ति | स्म-हे हरे ! भूमिलुठनादिकं त्वावयोन युक्तं, भुजवालनेन बलं ज्ञायते, तथाऽङ्गीकृत्य प्रथमं कृष्णभुजं नेत्रलतामिव लीलया नेमिरवालयत् , ततो नेमिभुजमवलम्ब्य कृष्णो वृक्षशाखां वानर इवान्दोलितवान् , परं वज्रदण्डमिव किश्चिदपि नानामयत् , ततो विलक्षो जातः, एप मम राज्यं सुखेन ग्रहीष्यति इति चिन्तातुरश्चिन्तयति स्म-क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्रुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया॥१॥" ततः किं करिष्यते?, नेमिस्तु राज्यार्थी पराक्रमी चेति, बलभद्रेण सह विचारयति तावदाकाशवाणी जाता-'अहो कृष्ण! चिन्तां मा कुरु, यतो नेमिनाथोऽपरिणीत एव व्रतं ग्रहीष्यति' इति श्रीनमिनाथेन कथितमस्तीति श्रुत्वा निश्चिन्तोऽपि पुनर्निश्चयार्थ वसन्तक्रीडामिषेण नेमिना सह जलक्रीडां कर्तुं अन्तःपुरसहितः कृष्णः सरोवरे RITU A ॥१६३॥ LITARY
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy