SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ THANI श्रीनेमि- . चरित्र श्रीकल्पकौमुद्यां ७क्षणे ॥१६॥ प्रविष्टः, तत्र च सुवर्णशृङ्गीभृतैः कुकमचन्दनकर्पूरकस्तूरिकादिजलैर्नेमिनमाच्छोटयति, तथा रुक्मिणीप्रमुखगोपिकावृन्दमपि संज्ञापयति स्म, यथा अयं नेमिः पाणिग्रहणं मन्यते तथा निःशहूं क्रीडा कर्तव्येत्युक्त्वा हरिरन्यत्र गतः, ततः काश्चित्केसरादिनीरनिकरैः सिञ्चन्ति, काश्चिल्लीलाकमलैः काश्चित्कुसुमकन्दुकैश्च वक्षःस्थले ताडयन्ति, काश्चित्तीक्ष्णकटाक्षलक्षबाणैर्विध्यन्ति, काश्चिन्नर्मवचनैर्विस्मापयन्ति, ततश्च सर्वा अपि सुवर्णादिशृङ्गीभृतैः समकालं क्षिप्तेर्नेमिमाकुलीकतुं प्रवृत्ताः, तावता आकाशे देववाणी अभूत'अहो खियो यूयं मुग्धाः स्थ यतो मेरुशिखरे चतुःषष्टया सुरेन्द्रयोजनप्रमाणमुखकुहरैः सहस्रशः कलशैयों जातमात्रः स्नपितोऽप्याकुलो नाभूत् तमाकुलं यूयं कथं करिष्यत ?' ततो रुक्मिणी स्ववस्त्रेण नेमिवपू रुक्षयित्वा सुवर्णसिंहासने निवेशयति, ततः सर्वतो मक्षिका मधुपिंडमिव तं परिवेष्टय स्थिताः, तत्र रुक्मिणी वक्ति स्म-हे देवर ! त्वं गृहनिर्वाहकातरतया विवाहं न मन्यसे, तदयुक्तं, यतः-तव भ्राताऽस्माकं द्वात्रिशत्संख्यानां निर्वाहं करोति १। तथा सत्यभामाऽपि-ऋषभादयस्तीर्थकराः पाणिग्रहणं राज्यं च चक्रुः भोगान् भुक्तवन्तः बहून् पुत्रान् अजनयन् मुक्तिमपि च प्राप्ताः, त्वं तु किमभिनवो मोक्षगामी यतः स्त्रीपरिग्रहं न कुरुषे ?, तेन हे सुन्दरबुद्धे ! सम्यग् विचारय, पाणिग्रहणं च कृत्वा बन्धुमनःसु हर्ष कुरु। अथ जाम्बवती-हे कुमार! शृणु पूर्व हरिवंशविभूषणं श्रीमुनिसुव्रतस्वामी कृतपाणिग्रहणो भुक्तभोगो जातपुत्रोऽपि च मोक्षं गतः ३। पद्मावती च-त्रियं विना पुरुषस्य शोभा न भवति, कोऽपि विश्वास न करोति, एकाकी पुरुषो विट एव उच्यते४। गान्धारी च-सौजन्यं सङ्घयात्रासार्थपोत्सवगृहविवाहादिशुमकार्योद्यापनिकाधर्मोत्सवसभाश्च स्त्रियं विना न शोभन्ते५। गौरी च-अज्ञानिनः पक्षिणोऽपि समग्रमपि दिनं परिभ्रम्य सन्ध्यायां मालके स्वस्त्रिया सहिताः सुखेन तिष्ठन्ति, हे देव ! तेभ्योऽपि किं मूढदृष्टिरसि ? ६। लक्ष्मणाऽपि -metimemunimal MENUSHISHIROMANIMELINITIALAMARIN a mma A MAALISA ॥१६॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy