SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीनेमिचरित्र श्रीकल्प-I कौमुद्यां ७क्षणे ॥१६५॥ स्नानादिसर्वाङ्गशुश्रूषाकरणविचक्षणः स्नेहप्रधानो विश्वासस्थानमादिसहायः स्त्रियं विनाऽन्यः कोऽपि नास्ति ७ । सुसीमाऽपि च| गृहे समागतानां साधुसाधर्मिकप्राघूर्णकानां भक्तिबहुमानादरादिकं खियं विना कः कुर्यात् १८ तथा सावित्री परमेष्ठिनः पशुपते| गौरी हरेरिन्दिरा,रत्नोदे सवितुः शची सुरपतेश्चन्द्रस्य दाक्षायिणी। तारा देवगुरोः स्मरस्य रतिका स्वाहाऽस्ति सप्ताचिषो, धूमोर्णा |च यमस्य पश्य भुवने सर्वे सुराः सस्त्रियः॥१॥ इत्थमन्यासामपि गोपिकानां वचनयुक्त्या सितमुखं दृष्ट्वा नेमिना पाणिग्रहण मानितमिति सर्वामिरुद्घोषितं, लोकोक्तिरपि तथैव विस्तृता, तदा कृष्णेनोग्रसेनपुत्री राजीमती मागिता । लग्नं च पृष्टः ज्योतिषिकोऽवदत्-वर्षासु अन्यानि शुभकार्याणि न कार्याणि, तर्हि विवाहः कथं क्रियते?, तदा समुद्रविजयो वक्ति स्म-कालक्षेपस्य कार्य नास्ति, समीपमेव लग्नं बहि, तदा तेन श्रावणश्वेतपष्ठीदिवस उक्तः, ततः कृतस्फारशृङ्गारः सकललोकाल्हादकारः रथारूढो विधतश्वेतच्छत्रसारः संवीज्यमानोज्ज्वलखामरयुगलः सर्वर्द्धियुक्तः श्रीसमुद्रविजयादिकृष्णबलभद्रप्रमुखानेकराजपरिवारकलितः शिवा| देवीरुक्मिणीप्रमुखस्त्रीमिर्गीयमानमङ्गलधवलो वाद्यमानविविधवादित्रनिर्घोषपूरितदिङ्मण्डलः नागरनागरीविलोक्यमानमुखकमल: पाणिग्रहणाय नेमिकुमारो गच्छन्नग्रतो दृष्ट्वा 'कस्येदं कृतमङ्गलभरं धवलगृह 'मिति पृष्टः सारथिरवदत्-तव श्वशुरस्योग्रसेनस्येदं धवलगृहं, इमे च हर्षितमुखे राजीमतिसख्यौ मृगलोचनाचन्द्राननानाम्न्यौ त्वां विलोकयतः, तत्र मृगलोचना नेमिं दृष्ट्वा प्राह-हे | सखि! चन्द्रानने! स्त्रीजातौ एका राजीमत्येव विश्वश्लाघनीयगुणा, यस्था अयमेतादृशगुणनिधानं नेमी पाणीग्रहणं करिष्यति, | इतश्च-वादित्रशब्दान् श्रुत्वा राजीमती समागत्याऽऽह-हे सख्यौ! महाऽऽडम्बरपूर्व युवाभ्यामागच्छन् कश्चिद्वरो विलोक्यते, तत्किमहमपि न विलोकयामीति ? बलात् तयोर्मध्ये प्रविष्टा, नेमिं दृष्ट्वा चिन्तयति-किं पातालकुमारः ? किं कमलाकुमारः ? किं | ॥१६५||
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy