SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कौमुद्यां श्रीमीर रित्रे ४ लेक्ष्मीः २क्षणे ॥५३॥ Mam anamin APRILMMAP atiPITITanalitinghania PIRImama NGA मुक्ताफलझुम्बनकैरुज्ज्वलेन-दीप्तेन इदृशेन(मुक्ताफलकलावएण)मुक्ताफलसारिकाभिरलङ्कृतां,अत्रालङ्कृतपदमध्याहार्यम्,एवमग्रेऽपि, | (उरत्थदीणारमालिय) हृदयस्थितया दीनारमालया (विराइएणं) विराजितेन (कण्ठमणिसुत्तएण य) कण्ठस्थितमणिसूत्रकेण, कण्ठीतिप्रसिद्धेनालङ्कता (कुण्डलजुयलुल्लसंत) अत्र प्राकृतत्वाद्विशेषणस्य परनिपातस्तेन (अंसोवसत्त) स्कन्धावलग्नं यत् कुण्ड| लयुग्मं तस्य उल्लसंती (सोभंतसप्पमेण) शोभमाना सती प्रशस्ता प्रभा यस्मिन् , इदृशेन (मोभागुणसमुदएणं) कान्तिगुणसमूहेनालङ्कता, कीदृशेन शोभागुणसमुदयेन ?-(आणणकुडुबिएणं) मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः शोभते तथा श्रीदेव्या मुखराजोऽपि कौटुम्बिकप्रायेण शोभागुणसमुदयेनेत्यर्थः, (कमलामल) कमलबदमले-निर्मले (विसाल) विशाले |-विस्तीर्णे (रमणिजलोअणं) रमणीये लोचने यस्याः (कमलपज्जलंत) अत्रापि विशेषणस्य प्राक् निपाते प्रज्वलन्तौ-दीप्तियुक्ती | यौ (करगहियमुक्कतोय) हस्तौ ताभ्यां गृहीताभ्यां कमलाभ्यां मुक्तं-क्षरत् मकरन्दरसरूपं जलं यस्याः (लीलावाय) दिव्यशरीरे | प्रस्वेदाभावात् लीलया वातार्थ (कय) कृतः-हतस्ततश्चालितः (पक्वएणं) पक्षो व्यजनं तेन शोभितां (सुविसद) सुविशदोजटाजूटाभावात् पृथक केशः (कसिण) कृष्णो (घण) घनो-निचितः (सण्ह) सण्हः-सूक्ष्मो, न तु शूकररोमवत् , (लंबंत) स्थूलः अतिकेशो लम्बमानश्च (केसहत्थं) केशहस्तो-वेणीदण्डो यस्याः *पउमद्दहकमलवासिणिं सिरिं भगवई पिच्छह हिमवंतसेलसिहरे दिसागइंदोरुपीवरकराभिसिच्चमाणिं व्याख्यातपूर्वम्४, ॥३६॥ । महोपाध्यायश्रीधर्मसागरगणिशिष्यश्रुतसागरशिष्यशान्तिसागरकृतायां कल्पकौमुद्यां द्वितीयः क्षणः] Ramdhim AURAISHIDARISHIRDPREPARATI ॥५३ ।।
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy