SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्री कल्पकौमुद्यां रक्षणे ॥ ५२ ॥ | विन्दावर्त्तः - आवर्त्तविशेषः आभरणविशेषो वा तेन शोभमाने (वट्टणुपुद्द) वर्तुले आनुपूर्वे - पूर्व स्थूले तत उत्तरन्त्यौ (जंघं) ज यस्याः (निगूढजां) गुप्तजानुं (गयवर) गजवरो - गजेन्द्रस्तस्य (करसरिस) करः- गुण्डा तत्सदृशे (पीवरोरु) पीवरे - पुष्टे ऊरू यस्याः (चामीकररइअमेहलाजुत्तकंतधिच्छिन्नसोणिचकं) सुवर्णमय कटिमेखलायुक्तं कान्तं --मनोहरं विस्तीर्णं श्रोणिचक्रं - कटितटं यस्याः (जचंजण भमर) तैलादिमर्दितं जात्याञ्जनं भ्रमरा (जलय) मेघाः तेषां च (पयर) समूह इव, कृष्णवर्णेन, | तत्सदृशी (उज्जुअसम) सरला समा (संहिअ ) निरंतरा ( तय) सूक्ष्मा (अहय) सुभगा (लडह ) लटभा - सविलासमनोहरा ( सुकुमालमउअ ) सुकुमालेभ्यः शिरिषपुष्पादिभ्योऽपि सुकुमाला (रमणिज) रमणीया (रोमराई) रोमराजी यस्याः (नाभि| मंडलसुंदरविसाल) नाभिमण्डलेन सुन्दरं विस्तीर्णं (पसत्थ) प्रशस्तं - लक्षणोपेत (जघणं) जघनं- अग्रेतनो नाभेरधोभागो यस्याः (करयलमाइयपसत्थतिवलिय) मुष्टिना ग्राह्यं प्रशस्तं त्रिवलीयुतं (मज्झं) मध्यभाग- उदरं यस्याः (णाणामणि) अनेकप्रकारा | मणयः- चन्द्रकान्ताद्याः ( रयण ) रत्नानि - वैर्यादीनि (कणग) पीतवर्णं सुवर्ण (विमल) निर्मलं ( महातवणिजाभरण) महात पनीयं रक्तवर्ण सुवर्ण एतत्सत्कानि यानि आभरणानि कङ्कणग्रैवेयकादीनि अङ्गपरिधान योग्यानि (भूमण) भूसणानिमुद्रिकाजुष्ठिकावृश्चिकादीनि उपाङ्गपरिधानयोग्यानि (बिराइयगोवंगिं) तैः विराजितानि अङ्गानि मस्तकादीनि उपाङ्गानि च अङ्गुल्यादीनि यस्याः (हारविरायंत) मुक्ताफलादिहारेण विराजत्-शोभमानं (कुंदमाल) पुष्पमालया (परिणद्धं) व्याप्तं (जलजलंत) देदीप्यमानं (धणजुअल) स्तनयुगलं तदेव सदृशाकारत्वेन (विमलकलर्स) विमलौ कलशौ यस्याः ( आइअपत्तिय) आचिताः| यथास्थानस्थापिताः पत्रिका पोंचि इति प्रसिद्धाः तामिः (विभूसिएण ) शोभितेन ( सुभगजालुञ्जलेणं) नयनोल्लासकरैर्जालैः श्रीवीर चरित्रे लक्ष्मी | देवीस्त्रमः ।। ५२ ।।
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy