________________
श्रीकल्पकौमुद्यां
श्रीवीर- चरित्रे
तृतीयचतुर्हास्वमौ
२क्षणे
R
mutpattlTrimuredtimtheenthe
Sun
च नयने यस्य (विसालपीवरवरोरु) विस्तीणों पुष्टौ प्रधानौ उरू यस्य (पडिपुण्णविमलखंधं) प्रतिपूर्णी निर्मलश्च स्कन्धो || यस्य (मिउविसयसुहुमलक्षणपसत्थविछिन्नकेसराडोवसोहियं) सुकोमलानि विशदानि-उज्ज्वलानि सूक्ष्माणि प्रशस्तलक्षणानि दीर्घाणि केसराणि-स्कन्धरोमाणि तेषामाटोपेन-उद्धृततया शोभितं (ऊसिअसुनिम्मियसुजायअप्फोडियलंगृलं)| ऊर्वीकृतं सुनिर्मितं-कुण्डलाकारकृतं सुजातं-सम्पूर्ण भृम्यामास्फोटितं लाङ्गुलं-पुच्छच्छटा येन (सोमं) सौम्यं-मनसाऽक्रूरं | (सोमागारं) सुन्दराकार (लीलायंत) लीलया गच्छन्तं *ओवयमाणं नहयलाओ नियगवयणमइवयंतं पिच्छइ सा (गाढतिकावग्गनह) अत्यन्ततीक्ष्णाग्रा नखा यस्य #सीहं (वयण) वदनस्य-मुखविवरस्य (सिरी) शोभायं (पल्लव) पल्लव इव (पत्त) प्राप्ता-प्रसारिता (चारु) चार्वी-मनोहरा (जीहं) जिह्वा येन३ ॥३५॥ (तओ पुण) ततः पुनः (पुनचंदवयणा) पूर्णचन्द्रवदना त्रिशला चतुर्थे स्वप्ने पद्मद्रहमध्यकमलवासिनीं हिमवत्पर्वतशिखरे दिग्गजेन्द्राणां वित्तीर्णाः पुष्टाश्च ये करा-हस्तास्तैः क्रियमाणाभिषेकां (सिरिं) भगवतीं श्रीदेवतां पश्यति, कीदृशी ? (उच्चागय) उच्चो योऽगो-हिमवान् पर्वतस्तत्र जातं यत् (ठाणलट्ठसं| ठिय) स्थानं कमलं तस्मिन् लष्टं-प्रधानं यथा स्यात्तथा संस्थितां (पसत्थरूव) मनोहररूपां (सुपइटिअ) सम्यक् प्रकारेण स्थापितौ (कणगकुम्मसरिसोवमाणचलणं) सुवर्णमयकच्छपेन उन्नतत्वात् सदृशोपमानौ चरणौ यस्याः (अच्चुण्णय) अत्युनतं (पीण) पीनं-पुष्टं यदष्ठाद्यङ्गं तत्र स्थिताः (रइअ) लाक्षारसेन रञ्जिता इव (मंसलउन्नयतणुतंबनिद्धनह) मांसला मध्योपतास्तनवः-सूक्ष्मास्ताम्रा-रक्ताः स्निग्धा--अरूक्षाः नखा यस्याः (कमलपलास) कमलस्य पलाशानि-पत्राणि तद्वत् (सुकुमालकरचरणकोमलवरंगुलिं) सुकुमालं पाणिपादं यस्याः सा चासौ कोमला वराः-प्रधाना अङ्गुल्यो यस्याः (कुरुविंदावत) कुरु
I
d
ndimmininem ajmAIMIM
॥५१॥
RSHIPulie