SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पकौमुद्यां २क्षणे ॥५०॥ श्रीवीर चरित्रे द्वितियतृतीयस्खमी MITHILAMUHAMIRSINHERITamilimmedias HARulateiamsrIKANTHRITHAIRMATHA मांसलं-मांसयुक्तं, अत उपचितं-पुष्टं (लट्ठ) लष्ट-प्रधानं (सुविभत्त) सुविभक्तं यथास्थानोत्पनसर्वावयवैः (सुंदरंग) सुन्दरमङ्गं यस्य *पिच्छइ (घणव) धने-निविडे वृत्ते-वर्तुले (लट्ठ) लष्टे (उक्किट्ठ) उत्कृष्टे-अतिप्रधाने (उप्पग्गतिक्खसिंग) तीक्ष्णशस्त्रादिना घृष्टे तैलादिना च लिप्ते अग्रभागे तीक्ष्णे शृङ्गे अस्य (दंत) दान्तं-सौम्यं (सिवं) शिवम्-उपद्रवहरं (समाण) सदृशप्रमाणाः (सोहंत) शोभमानाः (सुद्ध) शुद्धाः-श्वेता:-निर्दोषा (दंत) दन्ता यस्यवसहं (अमियगुणमंग लमुह) सङ्ख्यारहितानां गुणानां मुखं-द्वारं समागमनहेतुं२ ॥३४॥ (तओ पुणो) ततः पुनस्तृतीये स्वप्ने सा त्रिशला (नहयलाओ ओवयमाणं) आकाशादुत्तरन्तं (निअयवयणं) निजकं मुखं (अइवअंतं) प्रविशन्तं सिंहं पश्यति स,कीदृशं? (हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडुरंग) पूर्वव्यावर्णिता हारनिकरादयस्तेभ्योऽप्यत्युज्ज्वलं (रमणिज्ज) मनोहरं (पिच्छणिज) अतो दर्शनीयं (थिर) स्थिरौ-दृढौ (लट्ठ) लष्टौ-प्रधानौ (पउट्ठ) प्रकोष्ठौ-लोकोक्त्या पउंचा यस्य (वदृपिवर) वर्तुलाः पीवरा:-पुष्टाः (सुसिलिट्ठ) सुश्लिष्टाः-परस्परं मिलिताः (विसिट्ठ) विशिष्टाः-प्रधानाः (तिक्खदाढाविडंबिय) तीक्ष्णा दाढाः-दंष्ट्रास्ताभिर्विडम्बित-शोभितं (मुहं) मुखं यस्य (परिकम्मिअजच्चकमलकोमलपमाणसोहंतलट्ठउट्ठं) परिकर्मितौ-संस्कृताविव उत्तमजातिकमलवत् सुकुमालौ यथोक्तप्रमाणेन शोभमानौ लष्टौ-प्रधानौ ओष्ठौ यस्य | (रत्तुप्पलसुकुमालतालु) रक्तकमलपत्रवन्मृदुसुकुमालं तालु (निल्लालियग्गजीहं) बहिःकर्षिता लपलपायमानाग्रभागा च जिह्वा यस्य (मूसागयपवरकणगताविअआवत्तायंत) मूसा--सुवर्णगालनमृन्मयपात्रं तत्र स्थापितं प्रधानसुवर्ण तापितं गालितं सत् आवर्तायमानं वृत्तं च भवति तद्वद् वृत्ते (तडियविमलसरिसनयणं) विमला-निर्मला या तडिद्-विद्युत्तत्सदृशे ॥५०॥
SR No.600395
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorShantisagar
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages246
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy