________________
inmantAHIh. hinilam
श्रीवीर
चरित्रे
श्रीकल्पकौमुद्यां २क्षणे ॥४९॥
आद्यौ स्वमा
MIMARATHI WILLAINIBHARTI HUITHIRAINRIHITS
Dन्योक्ती, विशेषतस्तु ऋषभमाता प्रथमं वृषभं वीरमाता तु सिंहमपश्यत् कीदृशं गज? (तओअचउइंत) चतुर्दन्तं-चत्वारो दन्ता | यस्य सः (ऊसिअ) उन्नतः सन् (गलिय) वृष्टः (विपुल) विपुलो-विस्तीर्णो यो (जलहरः) मेघः (हारनिकर) समुदायीकृतमुक्ताफलहारः (खीरसायर) क्षीरसमुद्रः (ससंककिरण) चन्द्रकिरणाः (दग) जलकणाः (रयय) रूप्यस्य (महासेल) महापर्वतो वैताढयस्तद्वत् (पंडुरतरं) पाण्डुरतरम्-अत्यन्तधवलं (समागय) समागता (महुयर) मधुकरा-भ्रमरा यत्र, इदृशं यत् (सुगंधदाणवासियकपोलमूलं) सुगन्धदानं-मदवारि तेन वासिते-सुगन्धीकृते कपोलयोः-गल्लयोर्मूले यस्य (देवरायकुंजरं) इन्द्रस्य कुञ्जरः-ऐरावणहस्ती (वरप्पमाणं) तद्वद्वरं-शास्त्रोक्तप्रमाणं शरीरमानं यस्य (सजल) जलभृतो (निविड) विस्तीणों (जलहर) जलधरो-महामेघो यस्तस्य (गजिय) यद्दर्जितं तद्वत् (गम्भीरचारु) गम्भीरश्वारुश्च-मनोहरो (घोसं) घोषः-शब्दो यस्य *इभं (सुभं) शुभकारित्वात् (सवलक्षण) सर्वेषां शुभलक्षणानां (कदंबिय) समूहोजातो यस्य (वरोरु) 'वरोरु' वरः-प्रधानः | उरु:-विशालश्च१ ॥३३॥ (तओ पुणो) ततः पुनर्द्वितीये स्वप्ने त्रिशला क्षत्रियाणी वृषभं वश्यति, कीदृशं?-(धवलकमलपत्त) उज्ज्वलकमलपत्राणां (पयराइरेगरूवप्पमं) प्रकरात्-समूहादतिरेका-अत्यन्ताधिका रूपप्रभा-शोभा यस्य (पहासमुदओवहारेहिं) कान्तिसमूहस्य उपहारा-विस्तारणानि तैः (सबओ) सर्वतो दशापि दिशः (चेव) निश्चयेन (दीवयंत) दीपयन्तं (अइसिरिभर) अत्यन्तः श्रीभरः-शोभासमूहस्तेन कृता या (पिल्लणा) प्रेरणा तयैव (विसप्पंतकंतसोहंत) विसर्पत कान्तं दीप्तिमत् शोभमानं (चारु) मनोहरं (ककुहं) ककुद्-स्कन्धो यस्य (तणुसुद्ध) तनूनाम्-अतिसूक्ष्माणां शुद्धानां-निर्मलानां (सुकुमाल) सुकुमालानां च (लोमनिच्छवि) रोम्णां स्निग्धा छविः-कान्तिर्यस्य (थिर) स्थिरं-दृढमतः (सुबद्धमंसलोवचिय) सुबद्धं
AIIEIUMIIITHILITA HAIRATI AURAIPURIHIPAHIRANImandarme
d ananth
।
।
M a lman