________________
श्रीकल्पकौमुद्यां २क्षणे ॥४८॥
श्रीवीर
चरित्रे वासगृह
वर्णन
Mamma HARI OMENaman Hami animammi CIS
। पयसा११ सितया मिश्राश्च धूपदशकमिमे ॥ १॥ इति दशाङ्गादिसुगन्धद्रव्यनिष्पन्नो यो धूपस्तेषां यो मघमघायमानः-अत्य
न्तगन्धवान् (उधुयाभिरामे) प्रकटीभूतो गन्धस्तेनाभिरामे (सुगन्धवरगंधीए) सुगन्धप्रधानगन्धानां गन्धो यत्र (गंधवट्टिभूए) गन्धवतिः-कस्तूरिकादिगन्धद्रव्यगुटिका तत्सदृशे *तंसि तारिसगंसि (सयणिअंसि) शयने-शय्यायां, कीदृशे ?-- (सालिंगणवट्टिए) शरीरप्रमाणगल्लमसूरियकेन सहिते (उभओबिब्बोअणे) तत्रोभयतः-शिरोऽन्तपादान्तयोः उच्छीर्षके यत्र (उभओ) अत एवोभयतः (उन्नए) उन्नते (मरणयगंभीरे) तस्मात मध्ये नते गम्भीरे च (गंगापुलिणवालुयउद्दालमालिसए) गङ्गातटवालुकायां अवदाले-पादस्थापने कृतेऽधोगमनेन सदृशके, यथा पादस्थापने गङ्गातटवालुकाऽधो याति तथाऽतिमृदुत्वाच्छय्याऽपीत्यर्थः, (उवचिअखोमियउगुल्लपट्ट) सजीकृतं यत् क्षौम-अतसीमयं दुकूलं-वस्त्रं तस्य यः एकपट्टस्तेन (पडिच्छन्ने) आच्छादिते (सुविरइअ) अव्यापारणवेलायां सम्यक् कृतं (रयत्ताणे) रजस्त्राणं-आच्छादनं यत्र (रत्तंसुअसंवुए) मशकगृहनामरक्तवस्त्रावृते (सुरम्मे) अतिमनोहरे (आईणगरुयबूरनवणीयतृलतुल्लफासे) आजनिकं-परिकर्मितं चर्म रूतं प्रतीतं चूरः-काशपुष्पाणि नवनीतं-प्रक्षणं तूलम्-अर्कतूलं, एभिस्तुल्यः स्पों यस्य (सुगन्धवरकुसुमचुनसयणोवयारकलिए) सुगन्धप्रधानः कुसुमैर्वासैश्च यः शय्याया उपचारः- पूजा तेन सहिते (पुश्वरत्तावरत्तकालसमयंसि) मध्यरात्रिसमये *मुत्तजागरा ओहीरमाणीर इमेआरूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय१ वसहर सीह३ अभिसेय४ दाम ससी दिणयरं७ झयं८ कुं। पउमसर१०सागर११ विमाण भवण१२रयणुञ्चय१३सिहिं च१४॥३२॥(तए णं सा) ततः सा (तिमला ग्वत्तिआणी) त्रिशला क्षत्रियाणी (नप्पढमयाए) प्रथमं (इभ) हस्तिनं खमे पश्यति, अत्रेभदर्शनं सामा-|
॥४८॥